________________
ભારતીય તત્ત્વજ્ઞાન १.१५. अस्तु वा दृश्योऽदृश्यो वासौ, तथापि कि सत्तामात्रेण १, ज्ञानवत्त्वेन २, ज्ञानेच्छा.
प्रयत्नवत्वेन ३, तत्पूर्वकव्यापारेण ४, वा क्षित्यादेः कारणं स्यात् । तत्राधपक्षे कुलालादीनामपि जगत्कर्तृत्वमनुषज्यते, सत्त्वाविशेषात् । द्वितीये तु योगिनामपि कर्तृत्वापत्तिः। तृतीयोऽप्यसांप्रतः, अशरीरस्य पूर्वमेव ज्ञानाद्याश्रयत्वप्रतिषेधात् । चतुर्थोऽप्यसंभाव्यः,
अशरीरस्य कायवाकृतव्यापारवत्त्वासंभवात् । तर्करहस्यदीपिका, पृ० १८१ १.११.यथा तत्कारणं वस्तु तथैव तदकारणम् ।
यदा तत्कारणं केन मतं नेष्टमकारणम् ॥ प्र० वा० १.२२ १६७. स्वभावभेदेन विना व्यापारोऽपि न युज्यते ।
नित्यस्याव्यतिरेकित्वात् सामर्थ्यं च दुरन्वयम् ॥ प्र० वा० १.२४ १.१८. पृथक् पृथगशक्तानां स्वभावातिशयेऽसति। । __ संहतावप्यसामर्थ्य स्यात् सिद्धोऽतिशयस्ततः॥१.२९।। तस्मात् पृथगशक्तेषु येषु संभाव्यते गुणः।
॥१.३०। प्र०वा० १६९. तर्करहस्यदीपिका, पृ० १८७ १७०.ये वा क्रमेण जायन्ते ते नेश्वरहेतुकाः।
यथोक्तसाधनोद्भूता जडानां प्रत्यया इव ।।८८॥ तेषामपि तदुद्भूतौ विफला साधनाभिधा ।
नित्यत्वादचिकित्स्यस्य नैव सा सहकारिणी ॥८९॥ तत्त्वसङ्ग्रह १.७१. कर्तृत्वप्रतिषेधाच्च सर्वज्ञत्वं निराकृतम् ।
बोद्धव्यं तद्बलेनैव सर्वज्ञत्वोपपादनम् ।।९१॥ तत्त्वसङ्ग्रह १.७२. विषयाणां क्रमिकत्वेन तज्ज्ञानेष्वपि च क्रमः ॥७६॥ तत्त्वसंग्रह १.७३. मो तत्त्वसंASR१५६-१७०, २ , ५० १८२-८३,
સ્યાદ્વાદમંજરી, શ્લોક ૬ ઉપર. 298. “The law of karma is thought sufficient to guide the formation
of objects...There is neither creation nor total destruction. The world is eternally there." An Introduction to Indian Philosophy,
S. C. Chatterjee & D. M. Datta, 1954, p. 339. १७५.न हि अतीन्द्रियार्थे वचनमन्तरेण अवगतिः सम्भवति, तदिदमुक्तम् – अशक्यं हि तत्
पुरुषेण ज्ञातुमृते वचनात् । शाबरभाष्य १.१.२ १.७६. मीमांसासूत्र १.१.२७-३२ (शाबरभाष्य सहित)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org