Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 82
________________ ૧૩૪ ભારતીય તત્વજ્ઞાન १८८. "There are two problems that appear in the human mind as to . , the world. One of them is : What is the ultimate ground, substance, or reality logically presupposed by the world ? The other is : Why or how the world originates from what is accepted as the ultimate ? The solution of the first is the primary business of philosophy. ... The soultion of the second problem is the business of mythology which starts with God (or some other ultimate) and gives an imaginary account of why and how the world is created. Imagination is the chief instrument here, and no logical rigour can be expected in its work." 2784, 4o 7oz १८८. सर्वप्रमाणस्य सविशेषविषयतया निर्विशेषवस्तुनि न किमपि प्रमाणं समस्ति । निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते । सर्वदर्शनसंग्रह, पृ० ४३ १६०. निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणसम्बन्धादुपपद्यते । श्रीभाष्य, पृ० ८३ १६१. भारतीय दर्शन, आचार्य बलदेव उपाध्याय, पृ० ३९२, ३९४-३९५ १८२. An Introduction to Indian Philosophy, S. C. Chatterjee & D. M. Datta, p. 419-420 १८3. स्थूलसूक्ष्मचिदचित्प्रकारकं ब्रह्मैव कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचितो. सर्वावस्थास्थितयोः परमपुरुषशरीरत्वेन तत्प्रकारतया पदार्थत्वात् तत्प्रकार: परमपुरुषः सर्वदा सर्वशब्दवाच्य इति विशेषः । श्रीभाष्य, १.१.१ (पृ. ८२). भारतीय दर्शन, आ० बलदेव उपाध्याय, पृ० ३९३-३९४ १६४. वस्त्वन्तरविशिष्टस्यैव अद्वितीयत्वं श्रुत्युभप्रायः । सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणः तदानीं सिद्धत्वात् विशिष्टस्यैव अद्वितीयत्वं सिद्धम् । वेदान्ततत्त्वसार १४५. श्रीभाष्य १.१.१ (पृ.८८) १.८१. भारतीय दर्शन, आ० बलदेव उपाध्याय, पृ० ३९३ ૧૯૭, એજન, પૃ. ૩૯૬-૩૯૭ १६८. उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगलभ्यः। यामुनाचार्य रामानु४ शान' २२-६नो अर्थ GIसन (ति) ३ छ. गुभो : "अतो...ध्यानोपासनादिवाच्यं ज्ञानम्"; "वेदनम् उपासनं स्यात्"; "उपासना पर्यायत्वात् 'भक्ति'शब्दस्य" श्रीभाष्य १.१.१. १.८८. श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मणः। सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् ॥ वरदगुरु Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84