Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf
View full book text
________________ ભારતીય તત્ત્વજ્ઞાન 221. शुद्धाद्वैतपदे ज्ञेयः समासः कर्मधारयः। अद्वैतं शुद्धयोः प्राहुः षष्ठीतत्पुरुष बुधः / / मायासम्बन्धरहितं शुद्धमित्युच्यते बुधैः। कार्यकारणरूपं हि ब्रह्म न मायिकम् / / शुद्धाद्वैतमार्तण्ड, 27-28 222. अनुभवविषयत्वयोग्यता आविर्भावः, तदविषयत्वयोग्यता तिरोभावः। विद्वन्मण्डन, पृ०७ 223. तद् ब्रह्मैव...समवायिकारणम् / कुतः ? समन्वयात् सम्यगनुवृत्तत्वात् / . अस्तिभातिप्रियत्वेन सच्चिदानन्दरूपेणान्वयात् / अणुभाष्य 1.1.3 2 24. अणुभाष्य 3.2.5 (पराभिध्यानात्तु). 225. प्रमेयरत्नार्णव, पृ०७-९ 221. नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप। भागवत, 10.29.14 अतः स्वपरप्रयोजनाभावाद् यदिसाधननिरपेक्षांमुक्तिंनप्रयच्छेत्, तदाव्यक्ति प्रादुर्भावःप्रयोजनरहितैवस्यात्।सुबोधिनी 227. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया / गीता 8.22 / तेन ज्ञानमार्गीयाणां न पुरुषोत्तमप्राप्तिरिति सिद्धम् / अणुभाष्य 3.3.33 228. पोषणं तदनुग्रहः / भागवत 2.10 226. प्रमेयरत्नावर्णव, पृ० 19 / अणुभाष्य, 3.3.29 तथा 4.4.9. 230. मुक्तिर्हित्वाऽन्यथाभावं स्वरूपेण व्यवस्थितिः। भागवत 231. ભારતીય તત્ત્વવિદ્યા, પૃ. 85 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 82 83 84