Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 71
________________ ૧૨૩ ભારતીય દર્શનોમાં ઈશ્વર ८२. 'प्रति'ग्रहणेन चेन्द्रियार्थसनिकर्षसूचनात्... । साङ्ख्यतत्त्वकौमुदी, का. ५ । प्रतिराभिमुख्येन वर्तते । न्यायमञ्जरी, भाग १, पृ. १०३ ૮૩. પ્રા. ઈન્શાલ્સનો ઉપરિનિર્દિષ્ટ લેખ, પૃ. ૨૩૨ ८४, '....and the final systematizer of the school, Prasastapada or Prasastadeva, sporadically also named Prasastakāra, who lived about the second half of the sixth century...' A History of Indian Philosophy, Vo. I, E. Frauwallner, p. 4. ८५. ततः पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टा पेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो द्वचणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति ।... एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते । तस्मिश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्मा अतिशयज्ञानवैराग्यैश्वर्यसम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन्...सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यश्वर्यैः संयोजयतीति । पदार्थधर्मसं. पृ. १२७-१३१ । ८१....ब्रह्मणोऽपवर्गकाले संसारखिन्नानां सर्वप्राणिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं...आपरमाण्वन्तो विनाशः ।...ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धा आत्मानस्तावन्तमेव कालम् । पदार्थधर्मसं. पृ. १२२-१२६ । ८७. "Just as Prasastapada introduced Isvara into the system..." Erich Frauwallner's Posthumous Essays, p. 40. ८८. ईश्वरश्चेजगतो निमित्तं जगतः साक्षादुपादानकारणं किम् ? उक्तं पृथिव्यादि परमसूक्ष्म परमाणुसंज्ञितं द्रव्यमिति । न्यायवा. ४.१.२१ । ८६.न ब्रूमः कर्माद्यनपेक्ष ईश्वरः कारणमिति । न्यायवा. ४.१.२१ । ८०.कोऽनुग्रहार्थः ? यद् यथाभूतं यस्य च यदा विपाकालः तत् तथा तदा विनियुक्त इति । न्यायवा. ४.१.२१ । ८१..अथ नित्यमैश्वर्यं धर्मवैयर्थ्यम्, न तद् धर्माद् भवतीति । नित्यमिति ब्रूमः ।...न चेश्वरे धर्मोऽस्तीत्यचोद्यमेतत् । न्यायवा. ४.१.२१। ६२. सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-बुद्धय एव तस्य गुणाः । न्यायवा. ४.१.२१ । ८३. इच्छा तु विद्यतेऽक्लिष्टाऽव्याहता सर्वार्थेषु यथा बुद्धिरिति । न्यायवा. ४.१.२१ । ६४. यदि पुनर्धर्माधर्माभ्यामेवाधिष्ठिताः परमाणवः प्रवर्तेरन् न युक्तमेतदचेतनत्वात्, न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माधर्मयोः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84