Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 69
________________ ભારતીય દર્શનોમાં ઈશ્વર ૧૨૧ उद्भूतशक्तिरूपेण तमसा युज्यते यदा। प्रलयं सर्वजगतस्तदा किल करोत्ययम् ॥९९|| ‘रजःसत्त्वादिरूपादि तदेवं सहकारिणः। क्रमेणैवास्य वर्तन्ते कार्याणां नाक्रमस्ततः ॥१०॥ १०. इहोच्यते तयोरेकक्रियाकाले समस्ति किम् । तदन्यकार्यनिष्पत्तिसामर्थ्य यदि वा न तत् ॥१०१॥ यद्यस्ति सर्गकालेऽपि द्वयमप्यवरं भवेत् । एवमन्यस्य सद्भावे द्वयमन्यत् प्रसज्यते ॥१०२।। ११.न हि तत् पररूपेण पुनरन्यस्य कारकम् । स्वरूपं च तदेवास्य तक्रियाविरतिः कुतः ॥१०३|| १२. तत्सामर्थ्य वियोगे तु नैव तज्जनकं भवेत् । अन्यदा शक्तिशून्यत्वाद् वियदम्भोरुहादिवत् ।।१०४।। १३. उत्कटं शक्तिरूपं च यदि तन्मात्रकारणम् । सर्वदा तद् भवेद्धेतोनित्यरूपस्य सन्निधेः ।।१०५।। न चापरं परैरिष्टमतो नैवान्यतोऽपि तत् । नापि स्वतन्त्रमेवेदं कादाचित्कत्वसम्भवात् ॥१०६|| स्वतो भाव ह्यहेतुत्वं स्वक्रियाया विरोधतः। - अपेक्षया हि भावानां कादाचित्कत्वसम्भवः ॥१०७॥ ૬૪. ઉપલબ્ધ વૈશેષિકસૂત્રોનો મૂળ ગર્ભ લગભગ ઈ.સ. પૂર્વ ત્રીજી શતાબ્દીનો છે. વખત જતાં તે ગર્ભમાં ઘણાં પરિવર્તનો અને નવાં ઉમેરણો થયાં છે. અત્યારે ઉપલબધ વૈશેષિકસૂત્રોનો મોટો ભાગ ઈ.સ. ત્રીજી શતાબ્દીનો છે. સામાન્ય રીતે વૈશેષિકસૂત્રોને ન્યાયસૂત્રો કરતાં પ્રાચીન માનવામાં આવે છે. १५. "There is no reference to it (idea of God) in the Sutras of Kanada, though commentators profess to find it there." Outlines of Indian Philosophy, M. Hiriyanna, George Allen & Unwin Ltd., 1951, p. 142 ११.आचार्येण तु नोक्तम्, तस्मात् सूत्रकारमते नास्तीश्वरः । युक्तिदीपिका, का. ५.. ६७.एवं काणादानामीश्वरोऽस्तीति पाशुपतोपज्ञमेतत् । युक्तिदीपिका (कलकत्ता, १९३३) पृ.८५-८८ १८. "The Vaisesika Sutras...originally did not accept God." Philosophy of Ancient India, p. 23 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84