Book Title: Bhartiya Darshano ma Ishwar
Author(s): Nagin J Shah
Publisher: Z_Bharatiya_Tattva_gyan_001201.pdf

View full book text
Previous | Next

Page 67
________________ ભારતીય દર્શનોમાં ઈશ્વર २८. क्लेशमूलः कर्माशयः... | योगसूत्र २.१२ २९. सति मूले तद्विपाकः... | योगसूत्र २.१३ ३०. तदा सर्वावरणमलापेतस्य ज्ञानस्य आनन्त्यात् ज्ञेयमल्पम् । योगसूत्र ४. ३१ ३१. ५२ ४ सूत्र मो. ३२. तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् । योगसूत्र ३.५४ 33. क्षणतत्क्रमयोः संयमात् विवेकजं ज्ञानम् । योगसूत्र ३.५२ ३ ४ . ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् । योगसूत्र ४. ३२ ३५. कुशलस्य ( = धर्ममेघसमाधिसम्पन्नस्य विवेकिनः ) संसारचक्रसमाप्तिः, नेतरस्येति । योगभाष्य ४.३३ ३५. 'गुणानां परिणामक्रमसमाप्तिः' मे 'गुणानां प्रतिप्रसवः' थी लिन. छे. गुशोनो प्रतिप्रसव તો જ્યારે વિવેકીનો દેહ પડે છે ત્યારે થાય છે. ३७. जीवन्मुक्तस्यैव उपदेष्टृत्वसम्भवात् । सां. प्र. भा. ३.७९ ३८. ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति । यो हि अनेन भोगेनापरामृष्टः स पुरुषविशेष: ईश्वरः । योगभाष्य १.२४ ३८. कैवल्यं प्राप्तास्तर्हि सन्ति च बहवः केवलिनः । ते हि त्रीणि बन्धनानि छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी योगभाष्य १.२४ ४०. स तु सदैव मुक्तः सदैवेश्वरः । योगभाष्य १.२४ I ४१. योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन्निर्निमित्त इति ? तस्य शास्त्रं निमित्तम् । शास्त्रं पुनः किंनिमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् । एतयोः शास्त्रोत्कर्षयोरीश्वरसत्त्वे वर्तमानयोरनादिसम्बन्धः । योगभाष्य १.२४ ૧૧૯ ४२. तच्च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्वर्यान्तरेण तदतिशय्यते । यदेवातिशायि स्यात् तदेव तत् स्यात् । तस्मात् यत्र काष्ठाप्राप्तिरैश्वर्यस्य स ईश्वरः । न च तत्समानमैश्वर्यमस्ति । योगभाष्य १.२४ ४ उ. कस्मात् ? द्वयोस्तुल्ययोरेकस्मिन् युगपत् कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्त्वित्येकस्य 'कामितार्थप्राप्तिर्नास्त्यर्थस्य विरुद्धत्वात् । योगभाष्य १.२४ ४४. योगभाष्य १.२५ ४५. तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम् । योगभाष्य १.२५ ४१. योगभाष्य १. २६ ४७. न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि प्रकृतिसाम्यं नोपैतीति वाच्यम् । तत्त्ववै. १.२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84