Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Author(s): Veershekharsuri
Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi
View full book text
________________
શ્રી
a४-२६. (नमोऽर्हत्....) ॐ उद्योतितेषु भवता भुवनेषु नाथ ! तारान्वितो विधुरयं विहताधिकारः। ॥२४॥ કહયાણ છે
मुक्ताकलापकलितोच्छ्वसितातपत्र - व्याजात त्रिधा धृततनुर्धवमभ्युपेतः ॥२६॥ स्वाहा मन्दिर
ભાવાર્થ – આઠમું પ્રાતિહાય છત્ર રાય - હે નાથ ! તમારા વડે ત્રણ ભુવનને પ્રકાશિત કરાતાં - તારા સહિત ના મહાય पून
ચંદ્રમા જગતને પ્રકાશ કરવા રૂપ અધિકારથી રહિત થવાથી મોતીના સમૂહ સાથે અને ઉલ્લાસ પામતા ત્રણ છત્રના બહાનાથી ત્રણ શરીર ધારણ કરી તમારી સેવા કરવા આવ્યો હોય એમ લાગે છે. બી કનકકુશલ મણિ વૃત્તિમાં લખે
छ ? - त्वया जगत्सु प्रकाशितेषु सत्सु विफलीभूतनिजक्रियः मुक्ताकलापोपलक्षितच्छत्रच्छद्मना - नूनं चन्द्र-स्तारा-भिरन्वित-स्त्रिमूर्ति स्त्वां सेवते ॥ भावार्थ - छत्रत्रय नामक आठवे प्रातिहार्य का वर्णन -
हे नाथ ! आपने तीनों नगर प्रकाशित किए इससे प्रकाश करने का अधिकार जिसका नष्ट हुआ है ऐसे ये तारा सहित चंद्र मोती के * समूह से सहित और उल्लसित होते हुए छत्रत्रय के बहाने मानों तीनों ही शरीर धारणकर आपकी सेवा करने के लिए आए हो - * ऐसा लगता हैं ॥ (२६) भर - ॐ ही श्री प्रत्यंगिरे महाविद्ये येन येन केनचित् मम पापं * कृतं कारितं अनुमतं वा तत्पापं तस्यैव गच्छंतु ॐ ही श्री प्रत्यंगिरे महावि स्वाहा । ५४ ॥ * * ॐ ही* छत्रत्रय-प्रातिहार्यविराजिताय श्री जिनाय नमः । २१ ४६ ॥ * - ॐ ही” अई. * णमो जयंदेय-पासेवत्ताए । ५मक्षA॥ मत्र- ॐ ही पद्म श्रीँ श्री श्रृं श्रः नमः। 100॥ * ॐ....परम....अवन्ति.... पाना २२३ ना बन्ने भनी भी al) MEAN on m५.
RXXXXX