Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Author(s): Veershekharsuri
Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi

View full book text
Previous | Next

Page 301
________________ છે ક જેની છે ધ્યાનવાળી, અચલ મતિ અને, ખૂબ ઉલ્લાસવાળા, રમશે જેહના રે, અતિવિકસિત છે, અંગના ભાગ એવા જ भी *॥२६॥ , मिनाछे, Musianityानायतनसुविधा, यारो.॥४॥२६ ४-४४. (नमोऽर्हत....) ॐ जननयन “कुमुदचन्द्र"! प्रभास्वराः स्वर्गसम्पदो मुक्त्वा भा-२ । MERA . ते विगलितमलनिचया, अचिरान्मोक्षं प्रपद्यन्ते ॥४४॥ वाहा (युग्मम्) ભાવાર્થ – હે મનુષ્યના નેત્ર રૂપ પદ્ધવિકાશી કમળને ચન્દ્રમાં તુલય પ્રભુ ! – તેઓ પ્રક દેદીપ્યમાન સ્વર્ગ લક્ષમીને ભેળવીને તત્કાળ (મનુષ્ય થઈ ) મોક્ષ પામે છે. અહીં બા સિદ્ધસેન દિવાકર સૂરીશ્વરજીએ દીક્ષા સમયે - ગુરુએ આપેલું “કુમુદચંદ્ર” ના ભૂકાવ્યું છે. શ્રી કનકકુશલ ગણિ વૃત્તિમાં લખે છે કે - मोक्ष-अनन्तज्ञान १, दर्शन २, सुख ३, वीर्य ४, चतुष्टयरूपां सिद्धिम् ॥ जननयन “कुमुदचन्द्रे"ति. विशेषणं वदता स्तोत्रकर्ता कविना दीक्षा समये श्री गुरु-वृद्धवादि-सरिदत्तं "कुमदचन्द्रे"ति रूपं - खनाम ज्ञापितं द्रष्टव्यम् ॥ अत्र च स्तोत्रो महाकवि - श्री सिद्धसेन-दिवाकर-विरचितत्वात् प्रायः प्रतिवृत्तं मन्त्राः सम्भाव्यन्ते, ते तथा विधाम्नायाभावात् नाभिहिताः स्वयमूह्यास्ते सुगुरोः प्रसादादिति ॥ अत्र च स्तवे त्रिचत्वारिंशत्काव्येषु वसन्ततिलकाच्छन्दः । प्रान्तकाव्ये त्वार्याच्छन्दश्च ॥ _ भावार्थ - कोगों के नेत्ररूपी कमल को विकस्वर करने में चंद्र समान हे प्रभु !- वे देदीप्यमान स्वर्ग की संपत्ति का उपभोग कर शीघ्र ही समझ कर्म मळ का क्षय करके मोक्ष को प्राप्त करते हैं। यहां "कुमुवचंद्र" कहकर स्तोत्रकार श्री सिद्धसेन दिवाकराचार्य ने अपना दीक्षा के समय गुरु द्वारा प्रदत्त नाम का परिचय दिया है ॥ (१४) XXXXXX

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322