Book Title: Bhaktamar Kalyanmandir Mahayantra Poojan Vidhi
Author(s): Veershekharsuri
Publisher: Adinath Marudeva Veeramata Amrut Jain Pedhi
View full book text ________________
શ્રી
માણુ
અન્દિર
महामन्त्र पूजनવિષ
*****
પૂજન :– એ સોઢા માંઢવામાં ગુરૂ પાદુકામાં લીલુ શ્રીફળ યંત્રમાં ગુરૂ પાદુકાની અષ્ટપ્રકારી પૂજા. ( આખી થાળી ) बइमानी टीप ४२वी. वुड्ढेण वि जेण किंवं सरस्सईअ लहिऊण कुसुमजुअं मुसलपि कथं खाओ सो सूरी वुड्ढवाइत्ति (पच्छाजा ) ॥ ६६ ॥ सीसो तस्सगुणणिही महाकवी वितत्तसासणपहावो उत्तिएण समयजलही पबोहगो विकमाइ भूवाणं ( पच्छागीइ ) ॥६७॥ सिवलिंग फोडणं जो विहाय कल्लाणमंदिरथवेणं। पयडीअ महपहावगमवंति पासपहुणो विबं ( मुहचवलापच्छाज्जा ) ॥ ६८ ॥ सम्मइतकाइगणयगंथाणं कारगो अणेगाणं । जयउ जगम्मि स सूरी दिवायरो सिद्धसेन गुरू (पच्छाजा ) ॥ ६९॥ અંધવિહાણ પસત્થી ગ્રન્થ-૧૧-૧૨ પૂ. વીરશેખર સુરીશ્વરજી મહારાજા-પ્રભાવક ચરિત્રમાં શ્રી સિદ્ધસેન દિવાકરસૂરિ ચરિત્ર विद्याधर राम्नाये चिन्तामणिरिवेष्टदः । आसीच्छ्री स्कन्दिलाचार्य: पादलिप्तप्रभोः कुले ॥५॥ सार-सारस्वत - श्रोतः पारावार समश्रिये । वृद्धवादिमुनीन्द्राय नमः शमदमोर्मये ॥ १ ॥ सिद्धसेनोऽवतु स्वामी विश्व- निस्तारकत्व - कृत् । ईशहृद् भेदकं दधे योऽर्हद् ब्रह्ममयं महः ॥२॥ श्री कात्यायन - गोत्रीयो देवर्षि - ब्राह्मणाङ्गजः । देवश्रीकुक्षि - भूर्विद्वान् सिद्धसेन इति श्रुतः ॥ ३९ ॥ इत्युक्तेऽपि यदात्रैव स नौज्झद् विग्रहाग्रहम् । ओमित्युक्त्वा तदा सूरिगेोपान् सभ्यान् व्यधात् तदा ॥४४॥ अदीक्षयत जैनेन विधिना तमुपस्थितम् । नाम्ना कुमुदचन्द्रश्च स चक्रे वृद्धवादिना ॥५७॥
-
**************
॥२७८॥
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322