________________
Jain Education
66
| सेणं देणारं दो पलिओ माई ति यदुक्तं तदुत्तरश्रेणिमाश्रित्यावसेयं, यदाह - "दाहिण दिवपलियं दो देसूणुत्तरिलाणं" इति 'मुहुत्तपुहुत्तस्स' त्ति, मुहूर्त्त उक्तलक्षण एव, पृथक्त्वं तु द्विप्रभृतिरानवभ्यः सङ्ख्याविशेषः समये प्रसिद्धः, | एवं 'सुवन्नकुमाराणं त्ति नागकुमाराणामिव सुपर्णकुमाराणामपि स्थित्यादि वाच्यम्, इदं च कियद्दूरं यावद्वाच्यम् इत्याह- 'जाव धणियकुमाराणं'ति यावत्करणाद् विद्युत्कुमारादिपरिग्रहः, एषां चेहायं क्रमोऽवसेयः - असुरा १ नाग २ सुवन्ना ३ विज्जू ४ अग्गी य ५ दीव ६ उदही य ७ । दिसि ८ वाऊ ९ धणियावि य १० दस भैया भवणवासीणं ॥ १ ॥ अथ भवनपतिवक्तव्यताऽनन्तरं दण्डकक्रमादेव पृथिव्यादीनां स्थित्यादि निरूपयन्नाह - 'पुढवी' त्यादि व्यक्त| मावनस्पतिसूत्रात्, नवरम् -' अंतोमुहुत्त 'न्ति मुहूर्त्तस्यान्तरन्तर्मुहूर्त्त भिन्नमुहूर्त्तमित्यर्थः, 'उक्कोसेणं बावीसं वाससहस्साई 'ति यदुक्तं तत् खरपृथिवीमाश्रित्यावगन्तव्यं, यदाह - " सैण्हा य १ सुद्ध १२ वालुय १४ मणोसिला १६ सक्करा य १८ खरपुढवी २२ । एगं बारस चोदस सोलस अट्ठार वावीसा ॥ १ ॥” इति । 'वेमायाए' ति विषमा विविधा वा मात्रा - कालविभागो बिमात्रा तथा इदमुक्तं भवति - विषमकाला पृथिवीकायिकानामुच्छ्रासादिक्रिया - इयत्कालादिति न निरूपयितुं शक्यते, 'जहा नेरइयाण' मित्यतिदेशात्, खेत्तओ असंखेज्जपएसोगाढाई कालओ अन्नयरठिझ्याई'
१ दाक्षिणात्यानां सार्द्धपत्यमुत्तरत्यानां देशोने द्वे ॥ ४ असुराः १ नागाः २ सुपर्णाः ३ विद्युतः ४ अमयश्च ५ द्वीपा ६ उदधयश्च । ७ दिशः ८ वायवः ९ स्तनिताः १० अपि च भवनवासिनां दश भेदाः ॥ १ ॥ ३ लक्ष्णा च शुद्धा वालुका मनःशिका शर्करा च खरपृथ्वी । एतासां क्रमत एक द्वादश चतुर्दश षोडशाष्टादश द्वाविंशतिः सहस्राणि ॥
For Personal & Private Use Only
ainelibrary.org