________________
पमेयचन्द्रिका टीका श.८ उ.१ सू.३ सूक्ष्मपृथ्वीकायस्वरूपनिरूपणम् ५७ पातिककल्पातीतकदेवप्रयोगपरिणताः, जय-तानुत्तरौषपातिककल्पातीतकदेवपयोगपरिणताः, अपराजितानुत्तरोपपातिककल्पातीतकदेवप्रयोगपरिणताश्च पुदगलाः पर्याप्तका अपर्याप्तकाश्च प्रज्ञप्ताः । 'सबसिद्धकप्पातीयः पुच्छा ?' सर्वार्थसिद्धकल्पातीतक पृच्छा ?' तया च-सर्वार्थसिद्धकल्पातीतकदेवप्रयोगपरिणताः पुद्गलाः कतिविधाः प्रज्ञप्ताः 'भगवानाह-गोयमा ! दुविहा पणत्ता' हे गौतम ! ते द्विविधाः प्रजप्ताः, तानेवाह-' त जहा'-तद्यथा-'पज्जत्तगसव्वदृसिद्धअणुत्तरो० अपज्जत्तगसबढ़ जाव परिणयावि२ दंडगा' पर्याप्तकमर्वार्थसिद्धानुत्तरोपपातिककल्पातीतकदेवप्रयोगपरिणताश्च, अपर्याप्त मसर्वार्थ सिद्ध०यावत्-अनुत्तरौपपातिककल्पातीतकदेवप्रयोगपरिणताश्च पुद्गलाः प्रज्ञप्ताः। इति द्वितीयो दण्डकः२ । तथा च-हितीये भेद्वार के जीवानाम् १६१ एककल्पातीत देवपयोगपरिणत, जयन्त अनुत्तरौपपातिक कल्पातीत देवप्रयोगपरिणत, अपराजित, अनुत्तरोपपातिक कल्पातीत देवप्रयोगपरिणतपुद्गल ये सब पर्याप्तक और अपर्याप्तक कहे गये हैं। 'सबढ़सिद्धकप्पातीय० पुच्छा' हे भदन्त ! सवार्थसिद्ध कल्पातीत देवप्रयोगपरि
तपुद्गल कितने प्रकार के कहे गये हैं ? उत्तर में प्रभु कहते हैं 'गायमा' हे गौतम । 'दुविहा पण्णत्ता' ये दोपकारके कहे गये हैं 'तंजहा' जो इस प्रकारसे हैं 'पज्जत्तगसबसिद्ध जाव परिणयाविर दंडगा' पर्याप्तक सर्वार्थसिद्धानुत्तरोपपातिक कल्पानीत देवप्रयोगपरिणतपुद्गल एवं अपर्याप्तक सर्वार्थसिद्ध अनुत्तरौपपीतिक कल्पातीत देवप्रयोगपरिणत पुद्गल इस प्रकार से ये दोदण्डक हैं इस भेदवार दण्डकमें जीवोंके १६१ भेद प्रतिपादित किये गये हैं वे इस प्रकार से हैं प्रथम અનુત્તરૌપપાતિક કલ્પાતીતદેવ પ્રોગપરિણત પુદગલ, જયન્ત અનુત્તરીયપાતિક કલ્પતીત દેવપ્રયોગપરિણુત પુદગલ, અને અપરાજિત અનુત્તરૌપપાતિક કલ્પાતીત દેવપ્રગપરિણત પુગલ પણ પર્યાપ્તક અને અપર્યાપ્ત હોય છે.
गौतम स्वामीना प्रश्न- सव्वसिद्धकप्पातिय० पुच्छा, 3 मा-- । સર્વાર્થસિદ્ધકપાતીત દેવપ્રયોગપણિત પુદગલ કેટલા પ્રકારના કહ્યા છે ?
त्त२-'गोयमा ! गीतभ | 'दविहा पण्णत्ता-त जहा' तमना ५९५ नये प्रमाणे ये ४२ ४या छ- 'पज्जत्तगलव्यसिद्ध जाव परिणया वि २ दंडगा' (૧) પર્યાપ્તકસર્વાર્થસિદ્ધ અનુત્તરપપાતિક કપાતીત દેવગપરિણત પુદ્ગલ અને અપર્યાપ્તક સર્વાર્થસિદ્ધ અનુત્તરપાતિક કપાતીત દેવપ્રગપરિણત પુ૬મલ આ પ્રમાણે બે ભેદ બે દડક છે આ ભેદઢારમા જીના ૧૬૧ ભેદનું પ્રતિપાદન કરાયું છે તે