Book Title: Atmashuddhipayog
Author(s): Buddhisagar
Publisher: Buddhisagar

View full book text
Previous | Next

Page 66
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧ सर्वोत्कृष्ट समाधिर्हि, शुद्धोपयोगएव सः समत्वमुपयोगोऽस्ति, पूर्णानन्दमयः प्रभुः ॥ ७६३ ॥ J Acharya Shri Kailassagarsuri Gyanmandir इहैववेद्यते सत्यं, मुक्तिः सुखं मयाऽधुना क्षयोपशमभावीय- शुद्धोपयोगभावतः । ७६४॥ सर्वदोषविनिर्मुक्तः सर्वोपाधिविवर्जितः आधिव्याधिविनिर्मुक्तो, ब्रह्मानन्दः प्रवेद्यते ॥७६५ ॥ सर्वविषयभोगेम्यो, भिन्नं शुद्धं च निर्मलम् ज्ञानानन्दमयं ब्रह्म, स्वनुभूतंमयामयि ॥७३६॥ निर्विकल्पं निराधार, पूर्ण च सत्तयामहद् चिदानन्दमयं ब्रह्म, स्वापयोगेन वेद्यते ॥ ७६७॥ पूर्णक्षायिकभावेन, पूर्णशुद्धाऽऽत्मनोममः आविर्भावस्यसिद्ध्यर्थ, मुद्यतस्वापयोगतः ॥७६८ ॥ आत्मनोगुरुराssत्मास्ति, शुद्धोपयोगवान्स्वयम् : स्वनुभूतोमयाध्याने, स्वनुभवन्तुपण्डिताः ॥ ७६९ ॥ देहस्थisaप्रभुर्व्यक्त, आर्मेवमिलितोमहान्; क्षयोपशमभावेन, स्वनुभूतो मयामयि ॥ ७७०। माध्यस्थ्यादिगुणैर्युक्ता, व्यवहारनयाऽऽश्रिताः शुद्धोपयोगयोग्यास्ते, गुरुस्वाऽर्पणकारिणः ॥७१॥ धीरावीराश्वगम्भीरा, आत्मज्ञानाऽधिकारिणः मोक्षार्थ मुत्थिता भव्या, गुम्पार्श्वेनिवासिनः ॥ ७७२ ।। सहवासंचिरंकृत्य, परीक्ष्याऽनेकहेतुभिः विधिपूर्व सुशिष्येभ्यो, देयंज्ञानं शुभाशिषा ॥७७३ ॥ गुरोरनुभवप्राप्य, प्रोतिश्रद्धादिसद्गुणैः आत्मज्ञानं हृदिव्यक्तं भक्ताः कुर्वन्तितत्क्षणम् ॥७७४ || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130