Book Title: Atmanand Prakash Pustak 031 Ank 11
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra ५ www.kobatirth.org શ્રી સળી આત્માનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ भावयेद्यथासङ्ग्रख्यम् । मैत्रीं सर्वसत्वेषु । क्षमेऽहं सर्वसत्वानाम् | मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति । प्रमोदं गुणाधिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवाद वैयावृत्यकरगादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजतिः सर्वेन्द्रियादिभिर्व्यक्तो मनः प्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । staring कंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहार विपरीत प्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमो मुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।। माध्यस्थ्यमविनेयेषु | माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ॥ तत्त्वार्थभाष्य - सप्तम अध्याय. पुस्तक ३१ वीर सं. २४६०. जेठ. श्रात्म सं. ३९ अंक ११ मो. મહાત્મ શ્રી સિદ્ધાર્થપ્રણીત ઉપમિતિ ભવપ્રપંચાકથાનું સપદ્ય—ગદ્ય ભાષાંતર. રક પર બળાત્કારે ઔષધ પ્રયેગા અજન અને જલના પ્રભાવ. Acharya Shri Kailassagarsuri Gyanmandir અનુષ્ટુપ તેણે લઇ શલાકા ને, મૂકી અજન અમાં; રક ગ્રીવા ધૂણે તેય, આંજ્યા લાચન તેહુના. ह For Private And Personal Use Only ૨૧૪

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32