Book Title: Atmanand Prakash Pustak 031 Ank 05
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I આમાનદ પ્રકાશ * * *ok ॥ वन्दे वीरम् ॥ . भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वा** नाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणा धिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।।* माध्यस्थ्यम विनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ॥ ___ तत्त्वार्थभाष्य -- सप्तम अध्याय. FATNA * * .*.* . . * . . 100वा .* * SIA- 6 0 % % 3DE 0000000000000000000000000000 पुस्तक ३१ । वीर सं. २४६०. मार्गशिर्ष श्रात्म सं. ३८ अंक ५ मो. oxxwoooooooosXOOROOORooooocxocomoooooooooooxaooog શ્રી મહાવીર–જિન વંદન. (२१-शु स्या, तर त्रितास. ) વદ ભવી ત્રિશલા નંદના, प्रभु पूष्णः । मन-मानस...... सी . એ પ્રભુ સેવત, સબ દુઃખ જાવત; तित महावी। ......... ...... सवी. દેવા ! દુ:ખ હરે તુજ બાલના, એ પ્રભુ ભજત, સબ દુ:ખ હરત, सेवा सवी महावी। ... ... । सवाल શાહ બાબુલાલ પાનાચંદ. ( ना६४२) socoooooooooooooxxx900x300x30x500x0 0xc08 000000000000000000000000 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44