________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I આમાનદ પ્રકાશ
*
*
*ok
॥ वन्दे वीरम् ॥ . भावयेद्यथासङ्ख्यम् । मैत्री सर्वसत्त्वेषु । तमेऽहं सर्वसत्त्वा** नाम् । मैत्री मे सर्वसत्त्वेषु । वैरं मम न केनचिदिति ॥ प्रमोदं गुणा
धिकेषु । प्रमोदो नाम विनयप्रयोगः । वन्दनस्तुतिवर्णवादवैयावृत्त्यकरणादिभिः सम्यक्त्वज्ञानचारित्रतपोऽधिकेषु साधुषु परात्मोभयकृतपूजाजनितः सर्वेन्द्रियादिभिर्व्यक्तो मनःप्रहर्ष इति ॥ कारुण्यं क्लिश्यमानेषु । कारुण्यमनुकंपा दीनानुग्रह इत्यनर्थान्तरम् ॥ तन्मोहाभिभूतेषु मतिश्रुतविभङ्गाज्ञानपरिगतेषु विषयतर्षाग्निना दन्दह्यमानमानसेषु हिताहितप्राप्तिपरिहारविपरीतप्रवृत्तिषु विविधदुःखार्दितेषु दीनकृपणानाथबालमोमुहवृद्धेषु सत्त्वेषु भावयेत् ॥ तथाहि भावयन् हितोपदेशादिभिस्ताननुगृह्णातीति ।।* माध्यस्थ्यम विनेयेषु । माध्यस्थ्यमौदासीन्यमुपेक्षेत्यनर्थान्तरम् ॥
___ तत्त्वार्थभाष्य -- सप्तम अध्याय.
FATNA
*
*
.*.*
.
.
*
.
.
100वा
.*
*
SIA-
6
0
%
% 3DE
0000000000000000000000000000
पुस्तक ३१ । वीर सं. २४६०. मार्गशिर्ष श्रात्म सं. ३८ अंक ५ मो. oxxwoooooooosXOOROOORooooocxocomoooooooooooxaooog
શ્રી મહાવીર–જિન વંદન.
(२१-शु स्या, तर त्रितास. ) વદ ભવી ત્રિશલા નંદના,
प्रभु पूष्णः । मन-मानस...... सी . એ પ્રભુ સેવત, સબ દુઃખ જાવત;
तित महावी। ......... ...... सवी. દેવા ! દુ:ખ હરે તુજ બાલના,
એ પ્રભુ ભજત, સબ દુ:ખ હરત, सेवा सवी महावी। ... ... । सवाल
શાહ બાબુલાલ પાનાચંદ.
( ना६४२) socoooooooooooooxxx900x300x30x500x0 0xc08
000000000000000000000000
For Private And Personal Use Only