Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 6
________________ जयति लाटकटाक्षः शशिमोलेः पल्मकः प्रियापणते। अपि सरेण निहितः सकप्टक केतकेएरिव ॥१॥ अपवीति । अशिमौः । एपंच सकलराप्तादशादरसंपादनेन संतापानि भीरत्वं बन्यते । वेग व कुपितकामिनीप्रसादनेशरवायत्तम् । परमश खपक्ष्मवान् । पल्मलपद केतकीपेक्षादा य । ललकामः । एवं भूमध्यस बन्धित्वं पोसते । वैव च पार्निहितवायोरेशादार्थम् । प्रियाणतो प्रियाविभयकहरप्रपती सत्या गवति । पाटुवचनायसाध्यमानापनोदकार्यकात्वेिनेति भाकः । सरेण सकाएकः । एवं निःसरणावह बन्यते । धषि निहितः । न तु जीनं परित्यकः । एवं च मुष्टिवन्धवदायेन मेदविशेषकारित्वम् । तेन च माननयमोऽतिमीप्रविषेयत्वं चन्यते । केतकेषुरिख । सरस्य पुष्पसायकत्वादिति भावः । एवं च मानापनोदनवं व्यज्यते । केचित्तु प्रियाकर्तृकसेवाप्रणती समानवविकारलखाटकटाक्षो जयतीत्यपि वदन्ति ॥ जयति जयकिंजल्कं गङ्गामधु मुण्डवलयबीजमयम् । गलगरलपरसंभवमम्भोरुहमाननं शंभोः ॥ ५॥ जयतीति । जटाः जिल्कानि पत्रेति रूपकम् । एक्सप्रेऽपि ॥ संध्यासलिलाञ्जलिमपि करणफणिपीयमानमविजानन् । गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ ६॥ संध्येति । करणरूपफणिपीयमानमपि । करणपदेन प्रात्यक्षिकत्वं धन्यते । फनिपदेन भूषणयोग्यत्वं धन्यते । पीयमानमित्यनेन शानयोग्यत्वं धन्यते। संध्यासलिलाजालिम् । राजदम्तादिवदजः सलिलमिति समासः । संध्यापदेन तदेकचित्तावश्यक व्यज्यते । मजलिपदेन भूयस्त्वं बोयते । तेन च तत्पानस विलम्बसाध्यत्वेनावश्यज्ञेयत्वम् । अनिवानन् । अत्र हेतुमाह-पोरीमुखार्पितमगाः । गैरीलनेन मनःसंलगतायोम्यत्वं मुझेचन्यते । बर्षितपदेन ब्रहणायोग्यत्वं बन्यते । एवं चैतादयविषयशामाभावेवासन्तासक्तिगौर्या गिरिशस म्यज्यते । अत एव । विजया मौरीसखी तया हरितः शिवो जयति । एतादृशपरिहासखापुत्कर्षावायकत्वादिति भावः।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 284