Book Title: Arya Saptashati
Author(s): Govardhanacharya, Vasudev Lakshman Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 10
________________ रिवाहिसमूहै: सह बमलारेण परण्यवृतत । स महामहः । एवं चैतवाया अन्ते दृढत्ववक्रत्वाभ्यां जठरान्तर्गतत्वेनानरूपफणिसमूहसहिवघरोवारसामर्थ्यमुचितमिति व्यज्यते । जयति । अनन्यसाध्यकार्यकरणादिति भावः ॥ ब्राण्डकुम्भकारं भुजगाकार जनार्दनं नौमि । स्फारे यत्फणचके धरा शरावश्रियं वहति ॥ १७ ॥ ब्रह्माण्डमिति । ब्रह्माण्डं कुम्भलं करोतीति तम् । एवं च यथा कुम्भकारस म्भकरणे न लेशवपास्य ब्रह्माण्डकरण इति व्यज्यते । मुजगस्याकार इवाकारो स्य तम् । एवं च वास्तवैतद्रूपं याथातथ्येन निर्णेतुमशक्यमिति व्यज्यते । जना. नम् । एवं चैतदीविखश्यं विधेयेति ध्वन्यते। तेन चैतदाज्ञा नोलनीयेति । कारे । एवं च पराशरावधीसंपादनयोग्यत्वं द्योलते। यस्स फणासमूहे घरा। पंच महत्तरत्वं व्यज्यते । शरावस्य खल्पमहाजनविशेषस्य श्रियं वहति । तुल्या दृश्यत इति भावः । एवं च परमेश्वरभुजगरूपस्यातिविशालत्वं वन्यते। न्यस्यापि कुलालस चके शरावो भवतीति लौकिकम् । अत्र घरा शराबश्रियं 'तीत्येतावतैव फणचके स्फारत्वसिद्धावुत्तमकाव्यत्वे स्फारपदोपादानमनुचितमिमाति॥ चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति । शंकरपर्यन्तजितो विजयस्तम्भः सरस्व ॥ १८ ॥ चण्डीति । प्रिये शंकरे शिरसा चरणस्मृशि कोपापनोदनाय प्रणतिकारिणी शंकरमभिव्याप्य जयवतः सरस्य विजयस्तम्भ इव चण्डीजवारूपः काण्डो वंशो ति। खतः सुखविशेषजनकतया तुच्छविषयपरामुखस्याप्येतादृश्यवस्थासंपाददति भावः । एवं चैहिकामुष्मिकसुख मेक्षया सीमन्तिनीसनमुखेऽधिकतरत्वयिते ॥ उन्नालनामिपढेरुह इव येनावमाति शंभरपि । जयति पुरुषायिताथाखदाननं शैलकन्यायाः ॥ १९॥ उनालेति । येन शंभुरपि । अपिना विष्णोरनबतारत्वेन नाभिपईहत्वायो व्यज्यते । अर्चनालं यनामिपडेहं वदानिय । बा बिपुरिवेलः। एवं शरीरस नालसाम्यदलमातनामीत्वममिबयते । अवमाति । पुरुषायितायाः

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 284