________________
रिवाहिसमूहै: सह बमलारेण परण्यवृतत । स महामहः । एवं चैतवाया अन्ते दृढत्ववक्रत्वाभ्यां जठरान्तर्गतत्वेनानरूपफणिसमूहसहिवघरोवारसामर्थ्यमुचितमिति व्यज्यते । जयति । अनन्यसाध्यकार्यकरणादिति भावः ॥
ब्राण्डकुम्भकारं भुजगाकार जनार्दनं नौमि ।
स्फारे यत्फणचके धरा शरावश्रियं वहति ॥ १७ ॥ ब्रह्माण्डमिति । ब्रह्माण्डं कुम्भलं करोतीति तम् । एवं च यथा कुम्भकारस म्भकरणे न लेशवपास्य ब्रह्माण्डकरण इति व्यज्यते । मुजगस्याकार इवाकारो स्य तम् । एवं च वास्तवैतद्रूपं याथातथ्येन निर्णेतुमशक्यमिति व्यज्यते । जना. नम् । एवं चैतदीविखश्यं विधेयेति ध्वन्यते। तेन चैतदाज्ञा नोलनीयेति । कारे । एवं च पराशरावधीसंपादनयोग्यत्वं द्योलते। यस्स फणासमूहे घरा। पंच महत्तरत्वं व्यज्यते । शरावस्य खल्पमहाजनविशेषस्य श्रियं वहति । तुल्या दृश्यत इति भावः । एवं च परमेश्वरभुजगरूपस्यातिविशालत्वं वन्यते। न्यस्यापि कुलालस चके शरावो भवतीति लौकिकम् । अत्र घरा शराबश्रियं 'तीत्येतावतैव फणचके स्फारत्वसिद्धावुत्तमकाव्यत्वे स्फारपदोपादानमनुचितमिमाति॥
चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति ।
शंकरपर्यन्तजितो विजयस्तम्भः सरस्व ॥ १८ ॥ चण्डीति । प्रिये शंकरे शिरसा चरणस्मृशि कोपापनोदनाय प्रणतिकारिणी शंकरमभिव्याप्य जयवतः सरस्य विजयस्तम्भ इव चण्डीजवारूपः काण्डो वंशो ति। खतः सुखविशेषजनकतया तुच्छविषयपरामुखस्याप्येतादृश्यवस्थासंपाददति भावः । एवं चैहिकामुष्मिकसुख मेक्षया सीमन्तिनीसनमुखेऽधिकतरत्वयिते ॥
उन्नालनामिपढेरुह इव येनावमाति शंभरपि ।
जयति पुरुषायिताथाखदाननं शैलकन्यायाः ॥ १९॥ उनालेति । येन शंभुरपि । अपिना विष्णोरनबतारत्वेन नाभिपईहत्वायो
व्यज्यते । अर्चनालं यनामिपडेहं वदानिय । बा बिपुरिवेलः। एवं शरीरस नालसाम्यदलमातनामीत्वममिबयते । अवमाति । पुरुषायितायाः