________________
आयासतशता।
केलिचलाइलिलम्मितलक्ष्मीनामिर्मुरद्विषश्चरणः ।
स जयति येन कृता श्रीरनुरूपा पद्मनामस्य ।। १३॥ केलीति । क्रीडाचपलाडल्या लम्भितः स्पृष्टो लक्ष्म्याः। चरणसेवाकारिण्या इति भावः । नाभिर्येन । अत एव येन श्रीः पद्मनाभस्यानुरूपा । चरणरूपपद्मनामित्वेनेति भावः । कृता । स मुरद्विषश्चरणो जयति । ब्रह्मणोऽप्यसाध्यकार्यकरणादिति भावः ॥
रोमावली मुरारेः श्रीवत्सनिषेविताग्रभागा वः ।
उन्नालनामिनलिनच्छायेवोत्तापमपहरतु ॥ १४ ॥ रोमावलीति । मुरारेः । एवं च सामर्थ्यमभिव्यज्यते । तेन च तद्वत्त्वेऽपि भृगुचरणहननसहिष्णुत्वेन क्षमातिशयत्वम् । श्रीवत्सेन भृगुचरणचिन निषेवितः। तत्संबन्धवानित्यर्थः । अग्रभागो यस्याः सा । एतादृशी रोमावली । उदूर्व नालं यस्यैवंभूतं यत्नाभिनलिनं तच्छायेव । एवं च रोमावल्यां नालच्छायोत्प्रेक्षा श्रीवत्से च नलिनच्छायोत्प्रेक्षेति भावः । उत्तापं महासंतापमपहरतु । कमलच्छायायाः संतापाफ्नोदकत्वादिति भावः ॥
आदाय सप्ततन्त्रीचितां विपञ्चीमिव त्रयीं गायन् । मधुरं तुरंगवदनोचितं हरिर्जयति हयमूर्धा ॥ १५॥ आदायेति । सप्तसंख्याकानां तत्राणाममिष्टोमादीनां समाहारः सप्ततत्री तवाप्ताम् । तत्प्रतिपादनपरामिति यावत् । 'तन्त्रं प्रधाने यागेच' इति विश्वः । पक्षे तत्री लोहतन्तुविशेषः । त्रयीं विपञ्चीमिवादाय मधुरं तुरंगवदनानां गन्धर्वाणामुचितं योग्यम् । एवं चैतादृशगानकर्तृत्वाभावस्तेषामिति व्यज्यते । गायन् । हयमूर्धा हयग्रीवः। एवं च तुरंगवदनोचितगानकर्तृकत्वम् । हरिजयति । एता. दृशविलक्षणगानगुणरूपवत्त्वादिति भावः ॥
स जयति महावराहो जलनिधिजठरे चिरं निममापि ।
येनात्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ १६ ॥ स इति । येन जलनिधिजठरे । डलयोरक्यानडनिधित्वेन धरणीस्थानदानयोग्यत्वम् । चिरमित्यनेन झटिति निःसारणायोग्यवं व्यज्यते । निममापि ।