Book Title: Arya Saptashati Author(s): Govardhanacharya, Vasudev Lakshman Sharma Publisher: Pandurang Javji View full book textPage 5
________________ काव्यमाला। श्रीगोवर्धनाचार्यविरचिता आर्यासतशती। अनन्तपण्डितकृतया व्ययार्थदीपनाल्यया व्याख्ययालङ्कता। मन्यारम्भव्रज्या। सर्वे साधुजनाः सदायतहदा सत्संप्रदायादलं यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् । वेदान्तान्परिशील्यन्ति रहसि खानन्दकन्दाकर वन्दे तं जगदीवरं दयितया सानन्दमालिनितम् ॥ यत्पादाम्बुजमब्जभूप्रमृतयो देवाः सदैवान्तरे ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् । फुल्लेन्दीवरमित्रनेत्रमतसीपुष्पावमास लस च्छीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥ १. गोवर्षनाचार्यसमपत्सवापि सम्यक बाबते. परं त्वयं गीतगोबिन्दकर्तुर्जबदेवा. याचीनतत्समकालीनो वेति बकुं शक्यते, बो जबदेवेन गीतगोविन्दप्रारम्भे 'मामा. रोजरसामेवरचनैराचार्यपोवनस्पी कोऽपि न विमुतः' इत्युकमखि बबदेवकविता मादेशापिस नहानसेनस्लोमणसेनस सभागामासीदिति मीसनातनमोखामिया मतन, 'गोवर्षनव धरणो जयदेव ग्यापतिः । कविराजमा रखानि समिती मममक घ. सायं को सक्षमपसेनसमागृहदारोपरि शिणयामुत्कीर्ण बासीद, माहो वनजयदेवादयः सर्वेऽपि मनसेनसमायामासमिति केवित मणसेब सिख संसारकाववशतकसमामि बारेशं पानामासेवि विविविधासविदः २. समातीटीकाकारोऽनन्तपछि बीकासमा ससमय विकार.Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 284