________________
काव्यमाला।
श्रीगोवर्धनाचार्यविरचिता
आर्यासतशती। अनन्तपण्डितकृतया व्ययार्थदीपनाल्यया व्याख्ययालङ्कता।
मन्यारम्भव्रज्या। सर्वे साधुजनाः सदायतहदा सत्संप्रदायादलं
यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् । वेदान्तान्परिशील्यन्ति रहसि खानन्दकन्दाकर
वन्दे तं जगदीवरं दयितया सानन्दमालिनितम् ॥ यत्पादाम्बुजमब्जभूप्रमृतयो देवाः सदैवान्तरे
ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् । फुल्लेन्दीवरमित्रनेत्रमतसीपुष्पावमास लस
च्छीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥ १. गोवर्षनाचार्यसमपत्सवापि सम्यक बाबते. परं त्वयं गीतगोबिन्दकर्तुर्जबदेवा. याचीनतत्समकालीनो वेति बकुं शक्यते, बो जबदेवेन गीतगोविन्दप्रारम्भे 'मामा. रोजरसामेवरचनैराचार्यपोवनस्पी कोऽपि न विमुतः' इत्युकमखि बबदेवकविता मादेशापिस नहानसेनस्लोमणसेनस सभागामासीदिति मीसनातनमोखामिया मतन, 'गोवर्षनव धरणो जयदेव ग्यापतिः । कविराजमा रखानि समिती मममक घ. सायं को सक्षमपसेनसमागृहदारोपरि शिणयामुत्कीर्ण बासीद, माहो वनजयदेवादयः सर्वेऽपि मनसेनसमायामासमिति केवित मणसेब सिख संसारकाववशतकसमामि बारेशं पानामासेवि विविविधासविदः २. समातीटीकाकारोऽनन्तपछि बीकासमा ससमय विकार.