Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsur Gyanmandir
G
॥८
॥
भाद्रकुमार || भो सु स्टाः! अयमानुकुमारो राजगृहे पुरेऽभयकुमारांतिके यियासुरस्ति, ततः स यथा तत्र गंतुं न | चरित्रं शनोति तथा युष्माभिरेतस्य दूरस्थितैरेव रक्षण कार्य, एरमयं संकेतो भवद्भिस्तस्य कदापि नैव वाच्यः.*
ओमित्यत्वा ते सेवार्थ समागत्य कुमाराय जगुः, भो कुमारेंद्र! राज्ञा वयं तव सेवार्थं नियुक्ताः स्मः, आदिष्टमस्ति च, यत्किंचिदपि तव सेवार्थ विलोक्यते, तत्सर्व वस्तु कोशाद ग्रहीतव्यमिति. ततो जनकप्रदत्तस्तैः सेवकैः परिवृतः स कुमारो निजस्थानके समायातः, अथ यदा यदास क्रीडा वहिर्गच्छति, तदा
तदा ते सर्वेऽपि सेवकास्तदीयदेहच्छायेव तं कदापि न मुंचंति. तदा स आर्द्रकुमारो बंदिनमिव धृतं स्वं 13 मन्यमानो दथ्यौ, अथ किं क्रियते? स्वर्णनिगडानी वैते सेवका मम पदबंधनकारिणो जाताः कथं च ममा
भयकुम रमिलनं भविष्यति ? एवं चिंतापरोऽसो तेषां विश्वासोत्पादनार्थमेवमुपायमकरोत्. प्रत्यहं स तैः सह
जात्यतुरगमारूढः पुराद वहिल्याने गच्छति, कमात् दूरं दूरतरं दूरतमं च गत्या स पश्चाद व्याघुट्य स3वंदा पुनः समायाति. तदा ते सर्वेऽपि सेवकाचितयितुं लग्नाः, यदयं कुमारोऽधुना सर्वथाऽभयकुमारपाचे ४ विदेशं गंतुं नैवेच्छति. एवं जातविश्वासास्ते निजहृत्सु मनागपि तत्पलायनचिंतां न कुर्वति. कुमारोऽपि
ECORDCALC
Far Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26