Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
आर्द्रकुमार चरित्रं
॥ १४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्रापि ध्रुवमन्वेति । कृतं शुभाशुभं कर्म ॥ १ ॥ इति विचार्य स आर्द्रकुसारमुनिर्नृपादीनामुपरोधेन | तां कन्यां परिणीतवान् ततस्तया सह भोगान् भुंजानस्य तस्यार्द्रकुमारस्य सुतः समुत्पन्नः तस्य जन्मोत्सवोऽपि तेन विहितः क्रमेण स सुतो वृद्धिं प्राप तत एकदा पुनर्वैराग्यवासितहृदयः स आईमारो निजां पत्नी प्राह. हे प्रिये! अधायं पुत्रस्ते सहायभूतो जातोऽस्ति अहं चाथ पुनदीक्षां गृहीयामि. एवं विदं निजविनं श्रीमती प्रति जनकाभिप्रायं ज्ञापयितुं तुलपूर्णिकां tatar कर्तमुपविष्टा इतो लेखशालातः समागतः स वालो मातरं कर्तयंती वीक्ष्य जगी, भो मातः ! किमिसनोदृशं कर्मकरजनोचितं कर्म त्वयारब्धं ? तत् श्रुत्वा श्रीमती जगो, तब पिता दीक्षां गृहाति, ततस्तेन मुक्ताया ममायाजोविकार्थं तर्कुरेवायं शरणं वालेनोकं मातस्त्वया दुःखं न कार्य, अहं तथा करिष्ये, यथा मम पिता दीक्षार्थं गंतुमेवाशक्तो भविष्यति इत्युक्त्वा तल सुप्तस्य निजजनकस्य | पादो तर्कसूत्रेण वेष्टयित्वा स जगो भो जनक! इशः सूत्रतंतुभिर्वद्वस्त्वं दीक्षार्थमितः कथं गमिष्यसि ? ततोऽसो मातुः सन्मुखं विलोक्य जगो भो मातः ! मया मे पिता तथा बद्धोऽस्ति यथा सतुं न
For Private and Personal Use Only
।। १४ ।।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26