Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कुमार
चरित्रं
। २० ॥
196-19
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्वेऽपि लोकाश्च मत्कृताः ततः स आर्द्रकुमारमुनिराह, हे राजन् ! अयमभयकुमारो मे परमो बांधवोऽस्ति, येनाहं तत्रानार्यदेशेऽपि श्रीयुगादिजिनप्रतिमाप्रेषणेन प्रतिबोधितः, संसारकर्दमे च पतितोऽहंते न समुद्धृतः एतदाकर्ण्य सोऽयकुमारोऽपि वैराग्यवासितहृदयः श्रेणिकंप्रति प्राह भो तात ! अधुनाहमपि दीक्षां गृहीतुमिच्छामि, तो ममादेशं देहि ? यतो मदीयमित्रेणानेनार्द्रकुमारेण यत्कृतं, तत्कार्य ममापि कर्तुं युक्तं तन्निशम्य श्रेणिकोऽवदत्, भो पुत्र ! त्वयाधुना दीक्षाग्रहणविषये किमपि न वाच्यं तथापि त्वं बलाद् दीक्षां गृही सि, तदा त्वन्मादुर्भद्राया मम च हृदयस्फोटो भविष्यति, तव च मातापित्रोहत्यापापं लगिष्यति तमः सोऽभयकुमारः पितृवचसा गृहवासस्थितोऽपि शुद्धं श्राद्धधर्मं पालयतिस्म. ततः स आर्द्रकुमारमुनिः श्रेणिकाभयकुमारयुतः समवसरणस्थं श्रीवीरजिनेंद्र त्रिः प्रदक्षिणीकृत्य वदतेस्म. वोरप्रभुणापि तस्मै धर्मोपदेशो दत्तः, यथा भो आर्द्रकुमारमुने! भवता शुद्धं चारित्रमाराधनीयं, यतः | शुद्धचारित्राराधनं विना जीवस्य संसारान्मुक्तिर्न भविष्यति, यतो भूरिमनुष्या दीक्षां गृह्णांति, परं श्रुद्धमनसा स्तोका एव पालयंति धर्म एव च परमत्रांधवः, धर्मादेव च स्वर्गापवर्गादि भवति ततस्ते श्रेणि
For Private and Personal Use Only
॥ २० ॥

Page Navigation
1 ... 21 22 23 24 25 26