Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir चरित्रं आर्द्रकुमार 3 ततो युष्माकमत्थतं सुखं भविष्यति. तत् श्रुत्वा ते प्रोचुः, त्वमेवास्मत्स्वामो वर्तसे, तद्भवद्भिर्यत्किंचिदा- 181 दिश्यते, तदेव वयं करिष्यामः. इत्युक्त्वा तैः सर्वेरपि दीक्षा गृहीता. ततस्तैः समं सआईकमारार्षः श्री-15 महावीरं वंदितुं विहारं कुर्वन् राजगृहोपांतस्थोद्याने ययो. तत्र केचित्तापसा एकं महांतं इस्तिनं हत्वा त-16 न्मांसं भक्षयंतस्तिष्टंतिस्म. तारकर्म कुर्वतस्तान् वोक्ष्य स आर्द्रकुमारार्पः प्राह, भो महानुभावाः ' जीव-18 | हिंज कर्तुं न युज्यते, जीवहिंसया हि प्राणिनामधमा गतिर्भवति, यत:-अस्थिन वसति मद्रश्च । मांसे 3 व जनार्दनः ॥ के वसति ब्रह्मा च । तस्मान्मांसं न भक्षयेत् ॥ १॥ तिलसर्पपमानं च। मां तं यो भ येन्नरः । तस्य स्यान्नरके वासो-ऽनंतदुःखप्रदगिनः ॥ २॥ तत् श्रुत्वा ते तापसाः प्रोनुः, वयमेकमेव मतं जीवं हत्वा तन्मांसभक्षगपरा जीवामः, यूयं तु बहूनां धान्यजीवानां हिंसां कृत्व निजाजीविका विपास्यथ. इत्युक्त्वा ते दयाभासवंतस्तापसा एकं महांतं हस्तिनं तरुणा सह बबंधुः. बहुभारलोहशृंख-2॥१८॥ ला बद्धोऽसौ हस्ती तमाईकुमारमुनिमालोक्य जीर्णरज्जुमिव तां शृंखलां त्रोटयित्वा वेगेन वंदितुं चलितः. ॐ एवं वेगेन धादतं तं गजेंद्रं दृष्ट्वा ते सर्वेऽपि तापप्ताः हा! हा! अयं यतिहतो हत इति पुत्कुर्वतस्तत्प- 151 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26