Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 19
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ऊब - -- आर्द्रकुमार 2 कथं त्वयैवमुच्यते? अस्मिन्नसारे संसान कोऽपि कस्यापि नास्ति, निजनिजकर्मप्रेरिता जीवा: संयुज्यंते, चरित्रं वियुज्यंते च. यतः-जातश्चैको वृतश्चैक एको धर्म करोति च ॥ पप स्वर्गसुखे जीवः । श्वभ्र गच्छति ॥ १ कः समं ॥१॥ मुढाः कुर्वति ये मे मे वपुःपुत्र पहादिकं ॥ तेऽपि त्यक्त्वा च रोगार्ता । मजति भव-16! सागरे ॥२॥ लाति पुनः पुनर्जीवो। नवं देहगृहादिकं ॥ कथं मे मे तनुगेंहं । कलत्रं कुरुते जडः॥३॥ कुटुंबं धनधान्यादि । सर्वमापदां पदं ।। देहं च भन्यते यः स्वं । कर्म वनाति सोऽल्पधीः ॥४॥एको धर्ममुपार्जितं व विबुधः कृत्या स्वयं गति । स्वगें पापमुपायं घोरनरकं दुःखाकरं प्राणभृत् ॥ एको दुःखतति ह्यसारमपि भो धृत्वा च मुक्त लयं । तस्मात्त्वं भज भावतो हि शरणं धर्म त्यज स्वं गृहं ॥५॥ इत्यादिवचनैः पन पुत्रं च प्रतियोग्य पुनर्यतिलिंगमुपादाय निर्ममो निरहंकारः स निजगृहान्निगत्य वने गतः, एवं स आर्द्रकुमारमुनिरथ राजगृहंप्रति गच्छन् अंतराले चोर्यवृत्तितत्परं स्वं सामंतशत-12 ॥१६॥ पंचकमुपलक्ष्य यावत्तत्र स्थितस्तावत् नूनमयमस्माकं स्वाम्येवेत्युपलक्ष्य तैर्भूयस्या भक्त्या वंदितः. ततः स आईकुमारमुनिस्तान जगाद, भो सामंताः! युष्माभिः किमीशीयं पापकारिणो च दुर्गतिदायिनी वृत्तिः18 -- For Private and Personal Use Only

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26