Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirtm.org
Acharya Shet Kailassagersa Gyanmandir
tomis
आर्द्रकुमार श्चाद् धाविताः, परं स हस्तो तु तत्र गत्वा तमार्द्रकुमारमुनि ननाफ-तदा आर्द्रकुमारमुनिस्तं हस्तिनं | चरित्रं जगो, भो गजेंद्र ! तर यदि धनें रुचिर्भवेत्तदा जैनधर्ममंगीकुरु? एवं मुनिनोक्तोऽतो पुनस्तं मुनिं प्रण
| नाम. मुनिनापि पुनरुक्तं भो गजेंद्र! यदि तवानशनग्रहणेच्छा, तदानशनं गृहाण ? ततस्तेन हस्तिना:
नशनं गृहीतं. एवं इस्तिचेष्टितं दृष्ट्वा प्रबुद्धास्ते तापप्ता अपि जीवदया मूलं धर्ममंगीचकुः. अथ श्रेणिककानोऽपि गजशृंखलात्रोटनानशनग्रहणतापसप्रतिबोधादि श्रुत्वा अभयकुमारसहितस्तत्रागतः, भक्त्या च
तगार्द्रकुमारमुनि सपरिवारं पुत्रपौत्रादियुतो सो ननाम. ऋषिणापि कल्याणकारिधर्माशिषा स प्रीणितः. ततो मुनिनोपदिष्टं धर्मोपदेशं श्रुत्वा गजा जगाद्, भो महर्षे ! भवदर्शनादनेन हस्तिना बहु भारप्रमाणा
लोहशृंखला यत् त्रोटिता, तद्विषये मे मनसि महदाश्चर्य जातमस्ति. मुनिरूचे भो नरेंद्र! एवंविधलोहशें2 खलात्रोटनं तु सुकरं, परं यदामतंतुपोशत्रोटनं मया कृतं, तदेव सर्वसंसारिजीवानां दुष्कर. तत् श्रुत्वा-1 ॥ १९ ॥ 5 ती विस्मितेन राज्ञा पृष्टं, भो मुनींद्र! तमतोवाश्चर्य करं भवदीयामतंतुत्रोटनसंबंध मे श्रावय? इति नृ- 5/1 13 पार्थितेन तेन मुनिना स्वकीयः सकलोऽपि संबंधः सर्वसमक्षं प्रकटीकृय कथितः. तत् श्रुत्वा नृपादयः ||
CAAAA
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26