Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
आर्द्रकुमार चरित्र
।। १३ ।।
DE
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समागतानां मुनोनां शुद्धान्नपानादिभिः प्रतिलाभ्यैव तच्चरण वंदनपूर्वकं भोजन कार्य इत्यभिग्रहपरैया | नित्यं मुनिभ्यः शुद्धान्नपानादि दत्वा तेषां चरण वंदनं करोति एवं कुर्वत्यास्तस्या द्वादश वत्सरा निर्गताः. अथैकदा देवीविहितदिग्मोहः स एवाई कुरमुनिर्विहारं कुर्वस्तत्रैव नगरे समायातः तं मुनिं प्रतिलाभयंती श्रीमती तत्पादयोर्वदमाना सम्यगुजगो, भो मुने! तदा देवकुले क्रीडत्या मया त्वं वृतोऽसि, अतस्त्वमेव मम वरोऽसि तदा मां वितत्वं पलायितः, अधुना मदीयहस्तागतस्त्वं कथं यास्यसि ? अथ यदि त्वं मामवगणयिष्यसि तदा तुभ्यमात्महलां दास्यामि एवं स्त्रीहत्यापातकं च ते श्रभ्रप्रभविध्यति, इत्युक्त्वा सा श्रीमती तस्य मुनेस्तं निजहस्तेन दृढं गृहोत्यैवास्थात्. इतस्तमुदं विज्ञाय राजादो बहवो लोकास्तत्र मिलिताः राजा तमार्द्रकुमारमुनिंप्रति जगो भो मुने! अथ यदि त्वनिमां कन्यामंगीकरिष्यसि तदैव सा जीविष्यति, अन्यथेयं नूनं तवात्महत्यां दास्यति, तत् श्रुत्वा स आर्द्रकुमार| मुनिरपि तां शासनदेवतावाणीं सम्मार, दध्यौ चाधुना समापतितं देवतोक्तं भोगकर्मफलमन्यथा कर्तुं नैव शक्यते, दैवीवाचो नैवान्यथा भवंति यतः - आरोहत गिरिशिखरं । समुद्रमूल्लंघ्य यातुः पातालं ॥
For Private and Personal Use Only
।। १३ ।।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26