Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
आर्द्रकुमार पुत्रीभिः परिवृता सा वरवरणक्रीडां कर्तु आर्द्र कुमारार्षिसमलंकृते तव देवकुले समायाता. तदा सर्वाः चरित्रं 16 कन्या बालक्रोडया जगुः, एते सर्वे स्तंभा वरतुल्या वर्तते, वयं सर्वा अपि कन्याः स्मः, यस्यै यस्यै यो यो ।
वर एषु रोचते, स स तया तया स्वहस्तालिंगनेनांगोकर्तव्यः. ततस्ताः सर्वाः स्वं स्वमेकैकं स्तंभं निजवरबुध्शंगीचक्रुः. श्रीमती तु स्तंभमलभनाना तं कायोत्सर्गस्थमाकुमारमुनिमेवांगोकृत्येत्युवाच, मया त्वयं भट्टारक एव वृतः. तदाकस्मादाकाशे " साधु वृतं, साधु वृतं " इति जल्पंती शासनदेवता तत्र गर्जितादिपुरस्सरं रत्नवृष्टिं चकार. यत:-राज्यं मुसंपदो भोगाः । कुले जन्म सुरूपता ॥ पांडित्यमायुरारोग्यं । धर्मस्यैतत्फलं विदुः ॥ १॥ ततस्तस्यार्द्रकुमारमुनेः पादयोर्लगित्वा सा श्रीमती प्राह, भो मुने! अस्मिन् भवे त्वमेव मम पतिरसि. अहो! अनुकुलमुपसगोऽयं जातः, मदीयवतभंगश्च भविष्यति, इति ध्यायन् सोऽनगारशिरोमणिस्ततोऽन्यत्र विजहार. अर्थ तां देवताकृतरत्नवृष्टिमादित्सू राजा तयैव शासन- T ॥११ देव्या निषिद्धः. तत एतद्धनमस्यां कन्यायां परिणीतायां तस्या एव भविष्यतोति प्राच्य राज्ञा तत्सर्व श्रीमतीपितुरेव समर्पितं. ततो नृपादयः सर्वेऽपि जना निजं निजं स्थानं यः. अथ विवाहार्थं तां कन्यां |
THEHOSHA
ARMAANAMAAL
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26