Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
आर्द्रकुमार चरित्रं
SAX
॥ १० ॥
जीवितधना-न्ययं कालश्चौरो भ्रमति भुवनांतः प्रतिगृहं ॥३॥ इत्यादि धर्मोपदेशमाकर्ण्य स आद्रकुमारो | | वैराग्यवासितहृदयो बभूव. ततोऽसो सहानोतं सर्वमपि द्रव्यं सप्तक्षेत्र्यामुप्त्वा यतिलिंगमुपादातुं सर्वविग्त्यर्थं यावत्स मायिकमुच्चतमुत्सुकोऽभूत् . तावदाकाशस्थितया शासनदेवतया प्रोक्तं, भो महासाग! | यद्यपि त्वं महासत्त्वशायसि. तथाहि सांप्रतं तब दोक्षाग्रहणं न युक्तं. यदद्यापि ते बद्दलं भोगकर्मफलं विद्यते, तद्भोगकर्मफलं भुक्त्वा कियत्कालानंतरं त्वं चारित्रमाददीथाः, यतः कृतं कर्म भोगफलंविना
न त्रुटति, यतः-कत्थइ जीवो बलोओ। कत्थइ कम्माई टुंति बलिआई॥ जोवस्स य कम्मस्स य । ४. पुनिबद्धाइं वइराइं॥१॥ कृतवर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म १ शुभाशुभं ॥ ६ ॥ एवं शासनदेवतया निवारतोऽपि स आर्द्रकुमारः सत्त्वतः प्रवलीभूय प्रत्यकबुद्धो यतिनरभृत्. एवं स निरतिचारं चारित्रं पालयन्नेकदा विहरन् वसंतपुरे समायातः, तत्र च बाह्यदेवकुले कायो
सर्गेण तस्थौ. अथ तत्र वसंतपुरे नगरे धनदत्ताख्य एकः श्रेष्ठी वसति, तस्य च श्रीमतीनाम्नी पुत्री बभूव. क्रमावर्धमाना सा घाल्यावस्थामुल्लंघ्य धर्मकर्मसर्वकलाकुशलाजनि. अन्यदासमानवयस्काभिरिभिरिभ्य-18
॥१०॥
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26