Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra आर्द्रकुमार चरित्रं 110 11 জন www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | परमबांधवो गुरुश्चास्ति. अथाहं पितरमनुज्ञाप्य तलार्यदेशे गत्वा तस्याभयकुमारस्य मिलिष्यामि, जिनधर्माराधनतश्चेदं जन्म सफलं विधास्ये, एवं मनोरथान् कुर्वन् स तां श्रीयुगादिजिनप्रतिमां विधिना पूजयित्वा ऽभयकुमारपार्श्वे गंतुकामो निजजनकसंनिधौ गत्वा जगाद, भो तात! अहं भवदीयपरममित्र|णिकनृपतनयाभयकुमारस्य मिलनाथं तत्र राजगृहनगरे गंतुमिच्छामि तदा स आर्द्रकल्पोऽवदत् भो वत्स ! त्वया तत्र गमनेच्छा न कर्तव्या, यतो विदेशगमनं नूनं विषमं विद्यते. स्वस्थानरियतस्यैव पुंसः शोभा भवति किं चास्माकमपि तेन श्रेणिकनृपेणसह दूरस्थितानामेव मैत्री वर्तते, न वयं कदापि तत्र यामः, न च सोऽप्यत्रायगति एवं पित्रा निषिद्धः स आर्द्रकुमारस्तत्र गंतुमुत्सुकोऽपि वारिबद्धो द्विप इव स्थितः, उक्तं च आसने शयने याने । भोजने व क्रीयासु च ॥ अभयालंकृतामाशां- प्रति दत्तमना भूत् ॥ १ ॥ ततः स तत्रागतपथिकान् सर्वदा पृच्छति, स मगधदेशः कीदृशोऽस्ति ? कीदृक् च सोऽसर कुमारोऽस्ति ? एवं निजतनयमार्द्रकुमारं चलचित्तं विज्ञाय तद्गमनशंकया राजा गुप्तं पंचशतसुभटाना हूयेत्यादिशत्, For Private and Personal Use Only ॥ ७ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26