Book Title: Anuyogdwar Sutram Tika Author(s): Haribhadrasuri, Publisher: View full book textPage 2
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअनुमा भावमङ्गलाधिकारे इदमुपन्यस्तवान्--'णाण' मित्यादि, अस्य सूत्रस्य समुदायार्थोऽवयवार्थश्च नन्द्यध्ययनटीकायां प्रपञ्चतः प्रतिपादित 31 हारि.वृत्तौ है *एवेति नेह प्रतिपाद्यत इति / 'तत्थ' इत्यादि, (2-3) तत्र-तस्मिन् ज्ञानपञ्चके चत्वारि ज्ञानानि-मत्यवधिमन:पर्यायकेवलाख्यानि, किं.लव्याख्याना DIव्यवहारनयाभिप्रायतः साक्षादसंव्यवहार्यत्वात्स्थाप्यानीव स्थाप्यानि, यतश्चवमतः स्थापनीयानि, तिष्ठतु तावत् न तेरिहाधिकारः, अथवा नियमः // 2 // स्वरूपप्रतिपादनेऽप्यसमर्थत्वात्स्थाप्यानि, इह चानुयोगद्वारप्रक्रमेऽनुपयोगित्वात्स्थापनीयानि, अथवा स्थाप्यानि सन्यासिकानि. नIFI उद्दशादि तेषामिहानुयोगः, पुनर्विवृणोति-स्थापनीयानीत्यर्थः, यतश्चैवमतः 'नो उहिस्सन्ती' त्यादि, नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायते, तत्र - विधिः त्वयेदमध्ययनं पठितव्यमित्युद्देशः 1 तदेवाहीनादिलक्षणोपेतं पठित्वा गुरोनिवेदयति, तत्रैवंविधं स्थिरपरिचितं कुर्विति समनुज्ञा समुद्देशः |2 तथा कृत्वा गुरोनिवेदिते प्रन्थधारणं शिष्याध्यापनं च कुर्विति अनुज्ञा 3 ' सुयणाणस्से' त्यादि, इह श्रुतमानस्य स्वपरप्रकाशकत्वाद् गुर्वादेरायत्तत्वाच्च किन्तूरेशः समुहेशः अनुज्ञा अनुयोगश्च प्रवर्त्तत इति, संक्षेपेणोद्देशादीनामर्थ:कथित एव / अधुना शिष्यजनानुप्रहार्थ विस्तरेण कथ्यते-तत्थ आयारादिअंगस्स उत्तरायणादिकालियसुयखंधस्स य उववाइयादिउक्कालियरवंगझयणस्स य इमो उद्देसणविही, पुव्वं सज्झायं | पट्टवेत्ता ततो सुयगाही विण्णत्तिं करेइ-इच्छाकारेण अमुगं मे सुयमुरिसह, ततो गुरू इच्छामोत्ति भणति, तओ सुयगाही बंदणयं देइ, पढमं 1, मतमो गुरू उठ्ठित्ता चेइए वंदइ, ततो वंदियपरचुट्ठियसुयग्गाहीं वामपासे ठवेत्ता जोगुक्खेवुस्सग सगवीसुस्सासकालियं करेइ, ततो उस्सरित४. कट्टितचउवीसस्थओ तहडिओ चेव पंचनमोक्कारं तिण्णि वारं उच्चारेत्ता 'नाणं पंचविहं पण्णत्त' मित्यादि उद्देसनन्दी कट्टर, | तीसे य अंते भणादि-इमं पुण पट्ठवणं पडुच्च इमस्स साधुस्स इमं अंग सुयखंध अझयणं वा उहिस्सामि, अहंकारवज्जणत्थं भणादि-खमास| मणाणं हत्थेणं सुत्तेणं अत्येण तदुभएणं च उद्दिडं, नंतरं सीसो इच्छामोति भणिता वंदणं देइ, बितियं, ततो उछितो भणादि-संदिसह किं ASSESSAECSEX C For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 128