Book Title: Anusandhan 2005 02 SrNo 31
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-३१
श्रीजिनपतिसूरिग्रथितं उज्जयन्तालङ्कार-नेमिजिनस्तोत्रम् सुगृहीतनामधेयैः समुपचितनिचितभागधेयैः स्वमतिप्रतिभाप्रतिहतसुरगुरुभिर्गुणगणगुरुभिः प्रवरनव्यकाव्यप्रबन्धमधुमधुरसुधारसपानप्रमोदितसूरिभूरिभिः श्रीयादवकुलतिलकस्य समुद्रविजयाङ्गजस्य निष्पिष्टदुष्टाङ्गजस्य समस्तत्रिभुवनसौभाग्यभाग्यलक्ष्मीसनाथस्य श्रीनेमिनाथस्य स्तुतिश्चक्रे । तद् यथाव्याख्यास्तु यस्य रदनद्युतयोऽसिताङ्ग
भाशारिता विसृमरा हरिदङ्गनानाम् । वक्षःसुनीलमणिखण्डविमिश्रमुक्ता
दामश्रियं विदधिरेऽवतु वः स नेमिः ॥१॥ यस्याङ्गनिर्यदतिसान्द्रविसारिनील
___ कान्तिप्रतानपिहिताः ककुभो विभाव्य । जन्मोत्सवस्य दिवसे नववारिवाह
सन्दोहशङ्किधियो ननृतुर्मयूराः ॥२॥ श्रीमच्चतुर्वदनभाषितवाङ्मयाब्धिः,
पादोपगृहनपवित्रितराजहंसः । पद्मोद्भवस्त्रिजगतीभवकृत्स्वयम्भू
र्यो दिद्युते नियमितस्फुरदक्षमालः ॥३॥ कृत्स्नागसन्धिसुभगां प्रणिधिप्रधानां,
सद्विग्रहां मृदुकरां वरदन्तियानाम् । उत्सृज्य राज्यकमलां गुणराजमानां,
राजीमती च दयितां जगृहे व्रतं यः ॥४॥ भामानिलीनहदयः सहितो बलेन,
सद्धर्मचक्रमथितप्रतिपन्थिसार्थः । गोपालपूगकृतसंस्तवनोर्च्यते यो,
गोमण्डलं जडविपत्तित उद्दधार ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74