Book Title: Anusandhan 2005 02 SrNo 31
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
फेब्रुआरी-2005
बिया
दीक्षामहस्यतनुसान्द्रदरिद्रताद्रु
विद्रावणं वितरता द्रवित वितन्द्रम् । येन द्रुतं तनुभृतः सुखिनोऽक्रियन्त,
सातायर्वजगतौ(साताय सर्वजगतां ?) महतां हि भूमिः ॥६॥ स्फूर्जत्कलानिलयसंकलितोत्तमाङ्गो,
विश्वम्भराभृदतिशायिकृतानुरागः । रोचिष्णुगूरुचितशक्तिधरः स्मरारि
र्यो भारतं परमसिद्धिलवं चकार ॥७॥ आश्चर्यमेकमपि यस्य वचो विचित्रां,
लोकस्य संशयततिं युगपन्निरास्थत् । भव्यात्मनां भुवि सदा फलितस्य पुण्य
कल्पद्रुमस्य क इवाविषयोप्यवार्यः ॥८॥ यत्कौशिकस्य परमप्रमदं तनोति,
शश्वन्महोभिरधिकं विधुमादधाति । विस्फारयत्यनुदितं कुमुदं च यस्य,
तत्केवलं कथमिवार्कसमं समस्तु ॥९॥ अद्यापि यत्प्रतिकृती रुचितां पिपर्ति,
पुंसां स्थिता गुरुणि रैवतकाद्रिश्रृङ्गे । स श्रीसमुद्रविजयक्षितिपाङ्गजः श्री
नेमिः श्रियं जिनपतिस्तनुतान्तरां वः ॥१०॥ [गणधरसार्धशतकबृहद्वृत्ति सुमतिगणि कृत. द्वितीय पद्यव्याख्या,
दानसागर ज्ञान भण्डार, बीकानेर ग्रन्थाङ्क १०६१, ले. १६७४, पत्र ४० बी]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74