Book Title: Ajitsen Shilwati Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
ShriMahavir JanArchanaKendra
Achh
aun Gym
-
वतीनिकेतनं समाजग्मुः । तेषामेका प्रथमप्रहरे शीलवतीसन्निधौ समागत्य तस्थौ, शीलवत्यपि निकटवर्त्तिनंतं निरीक्ष्य सत्कारपुरःसरमपवर्कनीत्वा तस्मिन्कूटपन्यङ्के समुपवेशनाय समादिदेश । प्रधानोऽतिरमणीयां भोगशय्यां विलोक्य संजातप्र| मोदोयावत्तस्मिनिषीदति तावत्कामान्धितलोचनः स पापबुद्धिः कूपतलंभेजे । ततः शीलवती वस्त्रान्तरेण तंपर्यक्रमाच्छादयामास । द्वितीयस्मिन्प्रहरे द्वितीयः प्रधानस्तथैवागत्य संस्थितः, सोऽपि शीलवत्या निर्दिष्टं शयनासनमारोढुं प्रयाति तावत्स्वमित्रवृत्तान्तंजिज्ञासुरिव तत्सन्निधौ स्थितिञ्चकार । तथैव तृतीयचतुर्थप्रधानावपि कूपवर्तिनौ बभूवतुः । अस्मिनोके ये दुराचाराः पापचेष्टयाऽनुचितं कार्य विधातुंसमीहन्ते तेषां तादृश्येवशिक्षा प्रदातव्येतियोग्यतममेव । अथैते चत्वारो महागर्तेपतिताः स्वचेतसि व्यचिन्तयन , अहो ? अनया शीलवत्या समीचीनमेतद्विहितम् । यतोऽस्माकमस्थीनि न भग्नानि, अस्मादृशानां दुष्कर्मविधायिनान्त्ववश्यतयाऽस्थिभङ्गो विधातव्यस्तथाऽपि दयाभावा सा भामिनी विभाव्यते । यदसौ गुणशालिनी दक्षस्वभावा विद्यतेऽतस्तया निजगुणोल्लङ्घनं नाऽकारि । इत्थं कुपस्थास्ते विकल्पयन्तो नरकोपमा विविधां वेदनामनुभवन्तः स्वकर्मोपार्जितं दुःखं विभावयन्तः स्वचेतसि पश्चात्तापं प्रकुर्वन्तः प्रभूतेनकष्टेनदिनानि निर्वाहयामासुः । अथ शीलवती विहितापराधेष्वपितेषुदुष्टेषु दयां विधाय कोद्रवादि निःसारमन्नंपाचयित्वा निःस्वादेनतेनाभेन पूरितमृन्मयमेकैकपात्रं रज्जुप्रयोगेण तेभ्यः प्रत्यहं ददाति, जलमपि तथैव प्रयच्छति । मन्त्रिणोऽपि तद्दत्तमनजलं स्वीकुर्वन्तस्तत्रैव नरकावा। सदुःखं स्मरन्तस्तस्थुः। यथा भिषग्वर्यः पथ्यभोजनेनसदौषधंदत्वा महारोगमुपशमयति, तथा शीलवत्यपि विषयरोगग्रस्ते
भ्यः प्रधानेभ्योग पातनमहौषधिदत्वारुक्षनिःस्वादपथ्यानदानेन तेषां विषयरुजं निर्मूलां कर्तुं समारेभे । एवञ्चषण्मासा
For Private And Personlige Only

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244