Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa Author(s): Dipratnasagar, Deepratnasagar Publisher: Agam Shrut Prakashan View full book textPage 6
________________ नमो नमें निम्मत सणस पंचम गणपर श्री सुध स्वामिने नमः ३५/२ बृहत्कल्प -छेदसूत्रम् - मटीक [द्वितीयं छेद सूत्रम् उद्देशक : -१-मू. ८- - - ५० पर्यान्ताः + उद्देशक ः २, + उद्देशकः-३-मू.९६ पर्यन्तः [भद्रबाहुस्वामि रचितं मूलं + (स्वोपज्ञनियुक्तियुक्त) संघदासगणि विरचितं भाष्यं एवं मलयगिरि-क्षेमकीर्ति आचार्याभ्याम् विरचिता वृत्तिः] मू.(८) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंत-गेम्हासु दो मासा वत्थए । वृ-अस्यापि व्याख्या प्राग्वत् । नवरमबाहिरिके क्षेत्रे कल्पते निर्ग्रन्थीनां हेमन्त-ग्रीष्मेषु द्वौ मासौ वस्तुमिति ॥अथ भाष्यविस्तरः[भा.२०४७] एसेव कमो नियमा, निग्गंथीणं पि होइ नायव्यो। जं एत्थं नाणत्तं, तमहं वोच्छं समासेणं ।। कृ'एष एव' निर्ग्रन्थसूत्रोक्तः “पव्वजा सिक्खापय" इत्यादिकःक्रमोनियमा निर्ग्रन्थीनामपि ज्ञातव्यो भवति । यत् पुनः अत्र विहारद्वारे नानात्वं तदहं वक्ष्ये समासेन । प्रतिज्ञातमेव निर्वाहयति[भा.२०४८] निग्गंथीणं गणहरपरूवणा खेत्तमग्गणाचेव। वसही वियार गच्छस्स आणणावारए चेव॥ [भा.२०४९] भत्तट्ठणाए य विही, पडिनीए भिक्खनिग्गमे चेव । निग्गंथाणं मासो, कम्हा तासिंदुवे मासा॥ कृनिर्ग्रन्थीनांयोगणधरः गच्छवपिकस्तस्य प्ररूपणाकर्तव्या।ततःक्षेत्रस्यसंयतीप्रायोग्यस्य मार्गणा प्रत्युपेक्षणा वक्तव्या।ततस्तासांयोग्यावसतिर्विचारभूमिश्च।ततः ‘गच्छस्य संयतीगणस्य आनयना । ततः 'वारकः' घटस्तत्स्वरूपम् । तदनन्तरं भक्तार्थना-समुद्देशनं तस्याः 'विधिः' व्यवस्था । ततः प्रत्यनीककृतोपद्रवतोयथा निवारणम् । ततो भिक्षायां निर्गमः। ततो निर्ग्रन्थानां कस्मादेको मासः ? तासां च कस्माद् द्वौ मासौ ? । एतानि द्वाराणि वक्तव्यानीति द्वारगाथाद्वयसमुदायार्थः। अथावयवार्थं प्रतिद्वारमाह[भा.२०५०] पियधम्मे दढधम्मे, संविग्गेऽवज ओय-तेयस्सी। संगहुवग्गकुसले, सुत्तत्थविऊ गणाहिवई॥ वृ-प्रियः-इष्टो धर्म-श्रुत-चारित्ररूपो यस्य स प्रियधर्मा । यस्तु तस्मिन्नेव धर्मे ढो Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 516