Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : १, मूलं - ९, [भा. २१०५]
१५
वृ- अस्य व्याख्या प्राग्वत् । नवरं सबाहिरिके क्षेत्रेऽन्तर्द्वी मासौ बहिर्द्वी मासावित्येवं चतुरो मासान् निर्ग्रन्थीनां वस्तुं कल्पत इति ।। अथ माप्यम्
[भा. २१०६ ] एसेव कमो नियमा, सपरिक्खेवे सबाहिरियम्मि । नवर पुन नाणतं, अंतो बाहिं चउम्मासा ॥
वृ- 'एष एव ' पूर्वसूत्रोक्तः क्रमः सर्वोऽपि नियमात् सपरिक्षेपे सबाहिरिके क्षेत्रे वसन्तीनां संयतीनां द्रष्टव्यः । नवरं पुनः 'नानात्वं' विशेषोऽयम्- 'अन्तः' अभ्यन्तरे 'बहि' बाहिरिकायाम् 1 एवमुभयोश्चत्वारो मासाः पूरणीयाः ॥
[भा. २१०७] चउण्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य । नातं असईए उ, अंतो वसही बहिं चरइ ॥
वृ- चतुर्णां मासानामुपरि यदि सबाहिरिके क्षेत्रे संयती वसति तदा तदेव प्रायश्चित्तं त एव च दोषाः द्वितीयपदमपि तदेव मन्तव्यम् । 'नानात्वं' विशेषः पुनरयम् बाहिरिकायां वसतेः, शय्यातरस्य वा यथोक्तगुणस्य 'असति' अभावे 'अन्तः प्राकाराभ्यन्तरे "वसहि "त्ति वसती पूर्वस्यामेव स्थिता 'बहि' बाहिरिकायां 'चरति' भिक्षाचर्यामटति । इदमेव स्पष्टयति
[ भा. २१०८ ] जोग्गवसहीइ असई, तत्थेव ठिया चरिंति बाहिं तु । पुव्वगहिए विगिंचिय, तत्तो च्चिय मत्तगादी वि ॥
वृ- बहि संयतीयोग्याया वसतेरभावे 'तत्रैव' अभ्यन्तरोपाश्रये स्थिताः सन्त्यो बहिश्चरन्ति, पूर्वगृहीतानि मात्रक - तृण- डगलादीनि विविच्य ' परित्यज्य अपराणि 'तत एव' बाहिरिकाया मात्रकादीन्यप्यानेतव्यानि, न केवलं भिक्षेत्यपिशब्दार्थः, श्रुत- संहननादिविषया सामाचारी क्षेत्रकालादिविषया च स्थिति स्थविरकल्पिकानामिव द्रष्टव्या ॥
तदेवमुक्त आर्यिकाणामपि मासकल्पविधि । अथ शिष्यः प्रश्नयति[भा. २१०९] गच्छे जिनकप्पम्मि य, दोण्ह वि कयरो भवे महिडीओ । निष्फायग-निष्पन्ना, दोन्नि वि होंति महिड्डीया ।।
गच्छ-जिनकल्पयोर्द्वयोर्मध्ये कतरः 'महर्द्धिकः' प्रधानतरो भवेत् ? । गुरुराह-निष्पादकनिष्पन्नाविति कृत्वा द्वावपि महर्द्धिकौ भवतः । तत्र गच्छः सूत्रार्थग्राहणादिना जनिकल्पिक-स्य निष्पादकः अतोऽसौ महर्द्धिकः, जिनकल्पिकस्तु निष्पन्नः - ज्ञानदर्शन- चारित्रेषु परिनिष्ठित इत्यसौ महर्द्धिकः ॥ एनामेव नियुक्तिगाथां भावयति
[भा. २११०] दंसण-नाण-चरिते, जम्हा गच्छम्मि होइ परिवुट्टी । एएण कारणेणं, गच्छोउ भवे महिडीओ ॥
वृ- दर्शन-ज्ञान- चारित्राणां यस्माद् गच्छे परिवृद्धिर्भवति एतेन कारणेन गच्छो महर्द्धिको भवति ॥
[ भा. २१११] पुरतो व मग्गतो वा, जम्हा कत्तो वि नत्थि पडिबंधो । एएण कारणेणं, जिनकप्पीओ महिडीओ ॥
कृ- 'पुरतो वा' विहरिष्यमाणक्षेत्रे 'मार्गतो वा' पृष्ठतः पूर्वविह्वतक्षेत्रे यस्मात् 'कुतोऽपि द्रव्यतः क्षेत्रतः कालतो भावतो वा प्रतिबन्धस्तस्य भगवतो न विद्यते तेन कारणेन जिनकल्पिको मह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1e52febecf7f09d548ee78038033d32183c1295707278faa140e1c68fa82647c.jpg)
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 516