Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 16
________________ उद्देशकः १, मूलं-८, [भा. २०९५] परस्परंसमायोगः । एतानि पृथक्पृथग्भाजनेषुगृह्यमाणानिन संयमाधुपघातायजायन्ते।।अपिच[मा.२०९६] नत्थिय मामागाई, मागउग्गामो यतासिमब्भासे । सी-उण्हगिण्हणाए, सारक्खण एक्कमेक्कस्स ॥ वृन च सन्ति तासां मामाकानि कुलानि, नहि कोऽपि स्त्रीजनं गृहे प्रविशन्तीमीयया निषेधयतीति भावः । मातृग्रामो नामसमयपरिभाषयास्त्रीवर्ग, चशब्द एवकारार्थः, ततइदमुक्तं भवति-स्त्रीवर्ग एव प्रायेण भिक्षादायकः, स च तासां संयतीनामभ्यासे स्त्रीत्वसम्बन्धमधिकृत्य प्रत्यासत्तौ वर्तते, अतसत्रिप्रभृतीनामपि पर्यटन्तीनां सुखेनैव भक्त-पानं पर्याप्तं भवति । शीतोष्णग्रहणेन च संरक्षणमेकैकस्याः परस्परं कृतं भवति।कथं पुनः ? इत्यत आह[भा.२०९७] एगत्थ सीयमुसिणं, च एगहिं पानगंच एगत्था। दोसीणस्स अगहणे, चिराडणे होजिमे दोसा॥ वृ-'एकत्र प्रतिग्रहे 'शीतं' पर्युषितंभक्तं गृह्णन्ति, एकस्मिनुष्णम्, एकत्रच पानकम्, एतच्च तिसृणामटन्तीनां घटामाटीकते।अथ द्वेपर्यटतस्तत एकत्र प्रतिग्रहे उष्णं द्वितीयत्र तुपानकं परं दोषानं कुत्र गृह्णन्ति? मात्रकंतु स्वार्थं परिभोक्तुंन कल्पते, अथोष्णमध्ये दोषानं गृह्णन्ति तदा देहविरुद्धं भवति, अथ दोषान्नं न गृह्णन्ति ततो दोषान्नस्याग्रहणे 'चिराटने चिरं पर्यटन्तीनां तरुणादिकृतोपसर्ग स्त्रीवेद उध्दीप्येत । तथा चामुमेवार्थं दर्शयितुंवेदत्रयस्वरूपमाह[भा.२०९८] थी पुरिसो अनपुंसो, वेदो तस्स उइमे पगारा उ । फुफुम-दवग्गिसरिसो, पुरदाहसमो, भवे तइओ॥ कृवेदस्त्रिधा-स्त्रीवेदः पुरुषवेदोनपुंसकवेदश्चातस्यतुत्रिविधस्यापियथाक्रमममी प्रकाराःस्त्रीवेदः फुम्फुकाग्निसशः-करीषाग्नितुल्यः,यथाकरीषाग्निर्नतर्धगधगन्नास्तेनपरिस्फुटंप्रज्वलति नवा विध्यायति चालितस्तु तत्क्षणादेवोद्दीप्यते एवं स्त्रीवेदोऽपि । पुरुषवेदस्तु दवाग्निसशः, यथादवाग्निरिन्धनयोगतः सहसैव प्रज्वल्य विध्यायति एवं पुरुषवेदोऽपि तृतीयो नपुंसकवेदः स पुरदाहसमः, यथा हि महानगरदाहे वह्नि प्रज्वलितः सन्नाट्टै वा शुष्के वा सर्वत्र दीप्यते एवं नपुंसकवेदोऽपि स्त्रियां पुरुषे वा सर्वत्र दीप्यते न चोपशाम्यति॥ इत्थ वेदत्रयस्वरूपमुपदर्य प्रस्तुतयोजनामाह[भा.२०९९] जह फुफुमा हसहसेइ घट्टिया एवमेव थीवेदो। दिप्पइअवि किढियाण वि, आलिंगण-छे(छं]दणाईहिं॥ कृयथा फुम्फुकाग्निघट्टितः सन् “हसहसेइ"त्ति देदीप्यते एवमेव स्त्रीवेदोऽप्यालिङ्गनछेदनादिभिरुदीरितः सन् “किढियाण वि" ति स्थविराणामपि दीप्यते, किं पुनस्तरुणीनाम् ? इत्यपिशब्दार्थः॥ आह स्थविराणां कथं वेदोद्दीपनं भवति? इति उच्यते[भा.२१००] नवओ इत्थ पमाणं, न तवस्सित्तं सुयंन परियाओ। अवि खीणम्मि विवेदे, थीलिंगं सव्वहा रक्खं ॥ कृ-न 'वयः' वार्द्धकादिकम् अत्र' विचारे प्रमाणम्, न वा 'तपस्वित्वम्' अनशनादि-तपःकर्मकारिता, नवा 'श्रुतम्' आचारादिकंसुबहप्यवगाहितम्, नवा पर्यायः' द्राधीयःप्रव्रज्याकाललक्षणः, एतेषु सत्स्वपि वेदोदयो भवेदित्यर्थः । अपि च क्षीणेऽपि' निदग्धेन्धनकल्पे कृतेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 516