Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 14
________________ ११ ___११ उद्देशक : १, मूलं-८, [भा. २०८४] निवेद्य तैः प्रज्ञाप्यते । यदि स्थितस्ततो लष्टम्॥ [भा.२०८५] तह विय अठायमाणे, वसभा भेसिंति तहविय अठंते। अमुगत्थ घरे एजह, तत्थ य वसभा वतिणिवेसा ।। वृ-तथाप्यतिष्ठति तस्मिन् प्रत्यनीके 'वृषभाः' गच्छस्य शुभा-ऽशुभकार्यचिन्तानियुक्तास्तं प्रत्यनीकं भापयन्ति । तथाप्यतिष्ठति यस्तरुणः कृतकरणः साधुः स संयतीनेपथ्यं कृत्वा तस्य सङ्क्तं प्रयच्छति, यथा-अमुकत्र गृहे यूयमागच्छत । ततो वृषभा वतिनीनां वेषं परिधाय तेन साधुना सह तत्र गत्वा प्रत्यनीकस्यशिक्षांकुर्वन्ति। तथाप्यनुपशान्तेतस्मिन् सागारिकस्य निवेद्यते। तेनोपलब्धो यदि स्थितस्ततः सुन्दरम् ॥ अथ नास्ति तदानीं सन्निहितः सागारिकस्ततः किं कर्तव्यम् ? इत्याह[भा.२०८६] सागारिए असंते, किच्चकरे भोइयस्स व कहिति । अन्नत्थ ठाण निती, खेत्तस्सऽसती णिवेचेव ।। वृ. सागारिके 'असति' अस्निहिते ‘कृत्यकरस्य' ग्रामचिन्तानियुक्तस्य भोगिकस्य वा' ग्रामस्वामिनः कथयन्ति। तेन शासितोऽपियदिनोपरमतेततः संयतीरन्यत्र स्थाने' क्षेत्रे नयन्ति। अथ नास्ति संयतीप्रायोग्यपरं क्षेत्रस्वयं वा संयत्यो ग्लानादिकार्यव्यापृतान शक्नुवन्ति क्षेत्रान्तरं गन्तुंततः 'नृपस्य' दण्डिकस्य निवेद्यते, स प्रत्यनीकमुपद्रवन्तं निवारयति॥ गतं प्रत्यनीकद्वारम् । अथ भिक्षानिर्गमद्वारमभिधिसुराह[भा.२०८७] दो थेरि तरुणि थेरी, दोन्निय तरुणीउ एक्किया तरुणी। चउरो अअनुग्घाया, तत्थ वि आणाइयो दोसा॥ वृ-अत्रगुरिनियोगतश्शूणिरिव लिश्यते-जति दोनिथेरीओनिग्गच्छंतिभिक्खस्सएका, तरुणी थेरी यजतिएका, दो तरुणीओ जति निग्गच्छंति एका, एगा थेरी जति निग्गच्छइण्का, एक्किया तरुणी जति निग्गच्छइण्का, तत्राप्याज्ञादयो दोषाः॥ कुतः? इत्याह[मा.२०८८] चउकन होज रहं, संका दोसाय थेरीयाणं पि। कुट्टिणिसहिता बितिए, तइय-चउत्थीसुधुत्ति त्ति ॥ वृ-दोण्हं थेरीणं दोसे-दुवे अभिन्नरहसीओहोज्जा, संकाय-किंमन्ने केणइ दूतिकिच्चेणं निउत्तियाओ? असंकणिज्जाओत्तिकाउं।तरुणीथेरीयलोगोभणेज्जा-कुट्टिणिसहियाहिंडइ, “बितिए"त्ति पगारे निग्गमस्स। दो तरुणीओ धुत्तीओ संभाविजंति । एगा वि थेरी धुत्ती संभाविज्जइ । एगा तरुणी तक्कणिज्जा ॥ यस्मादेते दोषाः तस्मादयं विधिः[भा.२०८९] पुरतोय मग्गतो या, थेरीओ मज्झ होंति तरुणीओ। अइगमने निग्गमने, एस विही होइ कायव्वो॥ वृ- 'पुरतः' अग्रतः ‘मार्गतश्च पृष्ठतः स्थविरा भवन्ति, मध्यभागे पुनस्तरुण्यः, एवं बह्वीनां सम्भूय पर्यटन्तीनामुक्तम् । जघन्येन तु तिः सहैव पर्यटन्ति, तत्रैका स्थविरा पुरतः द्वितीया स्थविरैवपृष्ठतः तृतीया तुरणी तयोर्द्वयोरपि मध्यभागे स्थिता सती पर्यटन्ति । एवम् 'अतिगमने' गृपतिगृहप्रवेशे निर्गमने च' तत एव निर्गमे एषविधि कर्तव्यो भवति । ___ कुतः? इति चेद् उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 516