Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 15
________________ १२ बृहत्कल्प-छेदसूत्रम् -२-१/८ [भा.२०९०] तिगमादसंकमिजा, अतक्कणिज्जा य साण-तरुणाणं । अन्नोन्नरक्खणेसण, वीसत्थपवेसकिरिया य॥ वृ-त्रिकादयः पर्यटन्त्योदशनीया भवेयुः, श्वान-तरुणानांच अतर्कणीयाः' अनभिलषणीया भवन्ति, उवद्रवतस्वपिच श्वान-गवादिषुत्रिप्रभृतोऽन्योन्यंपस्परंसुखेनैव रक्षणं कुर्वन्ति, एषणां च सम्यक् शोधयन्ति, विश्वस्ताश्च सत्यो गृहस्थकुलेषु प्रवेश-निर्गमादिकाः क्रियाः कुर्वन्ति॥ यत्र कोष्ठको भवेत् तत्रायं विधिः[भा.२०९१] थेरी कोट्टगदारे, तरुणी पुन होइ तीए नादूरे। बिइय किढी ठाइ बहि, पञ्चत्थियरक्खणट्ठाए। वृ-एका स्थविरा 'कोष्ठकस्य' अपवरकस्य द्वारे, तरुणी पुनः 'तस्याः' स्थविराया नातिदूरे प्रदेशे, या तु द्वितीया 'किढी' स्थविरा सा द्वारस्य बहिस्तिष्ठति । किमर्थम् ? इत्याह-प्रत्यर्थीप्रत्यनीकस्तस्य रक्षणार्थम्, यदि कोऽप्युपसर्गं कुर्यात् तदा सुखेनैव बोलं कृत्वा स निवार्यते॥ [भा.२०९२] जाणंति तब्विह कुले, संबुद्धीए चरिज अनोनं । ओराल निच्च लोयं, खुज तवो आउल सहाया॥ वृ-तद्विधानि-ताशानि सम्भावनीयोपद्रवाणि कुलानि सम्यग् जानन्ति, ज्ञात्वा च प्रथमत एव परिहरन्ति । 'अन्योऽन्यं' परस्परं 'सम्बुध्द्या' सम्मत्या 'चरेयुः' भिक्षाचर्यां पर्यटेयुः, मा भूवनसम्मत्या पर्यटने परस्परमसङ्खडादयो दोषाः।याच 'उदारा' रूपातिशयसंयुक्तासंयतीसा नित्यमेव लोचमात्मनः करोति, “खुज"त्ति तस्याः पृष्ठदेशे कुब्जकरणी स्थापयितव्या, 'तपः' चतुर्थादिकं सा कारापणीया, 'आकुले' जनाकीर्णे बहीभिश्च सहायाभि सहिता सा भिक्षादौ हिण्डापनीया ॥अथ तासां वृन्देन भिक्षाटने कारणान्तरमाह[भा.२०९३] तिप्पभिइ अडतीओ, गिण्हंतऽननहिं चिमे तिन्नि । संजम-दव्वविरुद्धं, देहविरुद्धंचजंदव्वं ॥ वृ-त्रिप्रभृतिवृन्देन भिक्षामटन्त्यः 'अन्योऽन्यस्मिन्' पृथक्पृथग्भाजने चशब्दः प्रागुक्तकारणापेक्षया कारणान्तरद्योतनार्थः, अमूनि त्रीणिद्रव्याणिसुखेनैवगृह्णन्ति, तद्यथा-संयमविरुद्धं द्रव्यविरुद्धं देहविरुद्धं च यद् द्रव्यम् ॥ एतान्येव यथाक्रमं प्रतिपादयति[भा.२०९४] पालंक-लट्टसागा, मुग्गकयं चाऽऽमगोरसुम्मीसं। संसज्जती उ अचिरा, तं पिय नियमा ददुसाय॥ वृ-पालक़शाकं महाराष्ट्रादीप्रसिद्धम्, लट्टाशाकं-कौसुम्भशालानकम्, एते अन्योऽन्यंमिलिते सूक्ष्मजन्तुभि संसज्येते । यच्च मुद्गकृतम्, उपलक्षणत्वादन्यदपि द्विदलं तदप्यामगोरसोन्मित्रं सद् अचिरादेव सूक्ष्मजन्तुभि संसज्यते, संसक्तं च नियमाद् द्वौ दोषौ समाहृतौ द्विदोषं तस्मै द्विदोषाय भवति, संयमोपघाता-ऽऽत्मोपघातरूपं दोषद्वयं करोतीत्यर्थः। [भा.२०९५] दहि-तेलाई उभयं, पय-सोवीराउ होति उ विरुद्धा। देहस्स विरुद्धं पुन, सी-उण्हाणंसमाओगो॥ वृ-दधि-तैले आदिशब्दादन्यदपि 'उभयं' मिलितंसद्यत् परस्परविरुद्धम्,येच पयःसौवीरे' दुग्ध-काञ्जिके परस्परविरुद्ध एतद्रव्यविरुद्धंमन्तव्यम्।देहस्यपुनर्विरुद्धयः शीतोष्णयोर्द्रव्ययोः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 516