Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१७
उद्देशक : १, मूलं-९, [भा. २११७]
मंडणए वक्खित्ता, भत्तं पिन चेयई अपया॥ वृ-या तु 'अप्रजा अप्रसवा सा 'परव्यापारविमुक्ता' अपत्यादिचिन्तावर्जिता 'नित्यं' सदा शरीरसंस्कारे-मुखधावनादौ तत्परा-परायणा ‘मण्डनके विलेपना-ऽऽभरणादौ व्याक्षिप्ता सती 'भक्तमपि' भोजनमपि 'न चेतयति' न संस्मरति॥अर्थोपनयमाह_ [भा.२११८] वेयावच्चे चोयण-वारण-वावारणासय बहस।
एमादीवक्खेवा, सयं झाणं न गच्छम्मिः॥ वृ-यथा सप्रसायाः स्त्रियोबहुव्यापारव्यग्रता भवति तथा गच्छेऽपियद्आचार्योपाध्यायादिवैयावृत्त्यम्, या च चक्रवालसामाचारी हापयतो नोदना, या चाकृत्यप्रतिसेवनां कुर्वतो वारणा, याश्च बहवो वस्त्र-पात्राद्युत्पादनविषया व्यापारणाः तदेवमादिषुयोव्याक्षेपः-व्याकुलत्वंतस्माद्धेतोः 'गच्छे’ गच्छवासिनां 'सततं' निर्तरं 'ध्यानम्' एखाग्रशु-भाध्यवसायात्मकमात्मनो मण्डनकल्पं न भवति । नकल्पिकस्य तु वैयावृत्त्यादिव्याक्षेपरहितस्य निरपत्यस्त्रिया आत्मनो मण्डनमिव निरन्तमेव तथा तद् उपजायते यथा भोक्तुमपि स्पृहा न भवति ॥अथ गोवर्गद्वयदृष्टान्तमाह[भा.२११९] सर्लपोइयाओ, नस्संतीओ वि नेव धेनूओ।
मोत्तूण तन्नगाई, दवंति सपरक्कमाओ वि ।। कृ'धेनवः' अभिनवप्रसूता गावस्ताः शार्दूलेन’ व्याघेण पोतिताः' त्रासिताः सत्योनश्यन्त्योऽपि 'तर्णकानि' वत्सरूपाणि मुक्त्वा ‘सपराक्रमा अपि' समर्था अपि नैव द्रवन्ति' न शीघ्रं पलायन्ते, अपत्यसापेक्षत्वात्॥ [भा.२१२०] न वि वच्छएसु सजंति वाहिओ नेव वच्छमाऊसु ।
सबलमगृहंतीओ, नस्संति भएण वग्धस्स ॥ कृयास्तु“वाहिओ" बष्कयिण्यस्ता नापिवत्सकेषु सजन्ति ममत्वं कुर्वन्ति, नापि 'वत्समातृषु' धेनुषु, किन्तु स्वबलमगृहमाना व्याघ्रस्य भयेन नश्यन्ति निरपेक्षत्वात् ।। एष दृष्टान्तः ।
अथार्थोपनयमाह[भा.२१२१] आयसरीरे आयरिय-बाल-वुड्ढेसु आविसावेक्खा ।
कुल-गण-संघेसुतहा, चेइयकज्जाइएसुंच ॥ वृ-यथा धेनवस्तथा गच्छवासिनोऽप्यात्मशरीरे आचार्य-बाल-वृद्धेषु अपि च कुल-गणसङ्घकार्येषु चैत्यादिकार्येषुच सापेक्षाः, अतः संसारव्याघ्रभयेन नश्यन्तोऽपि संहननादिबलोपेता अपि न शीघ्रं पलायन्ते । जिनकल्पिकास्तु भगवन्त आत्मशरीरादिनिरपेक्षा अधेनुगाव इव स्ववीर्यमगृहमानाः संसारव्याघ्रानिप्रत्यूहंपलायन्ते।यद्येवंतर्हि जिनकल्पो महर्द्धिकतरइत्यापन्नम्, मैवं वादीः, जिननिजनिरुपमगुणैरुभयोरपितुल्यकक्षत्वात्। तथाहि-अत्यन्ताप्रमादनिष्प्रतिकर्मतादिभिर्गुणैर्जिनकल्पोमहर्द्धिकः, परोपकार-प्रवचनप्रभावनादिभिश्च गुणैः स्थविरल्पिकोमहर्द्धिक इति ॥अपि च[भा.२१२२] रयणायरो उ गच्छो, निप्फादओ नाण-दसण-चरित्ते।
एएण कारणेणं, गच्छो उ भवे महिड्डीओ॥ | 1902
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b2e63c918846aeda54d1aea76fd3529f063a25f54d647b61043858b098164f36.jpg)
Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 516