Book Title: Agam Suttani Satikam Part 19 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 19
________________ १६ र्द्धिकः ॥ अथ द्वयोरपि महर्द्धिकत्वं दृष्टान्तेन दर्शयति[भा. २११२] बृहत्कल्प - छेदसूत्रम् -२-१/९ दीवा अन्नो दीवो, पइप्पई सो य दिप्पइ तहेव । सीसोच्चि सिक्खतो, आयरिओ होइ नऽन्नत्तो ॥ वृ-दीपाद् अन्यः' द्वितीयो दीपः प्रदीप्यते, स च मौलो दीपस्तथैव दीप्यते, एवं जिनकल्पिकदीपोऽपि गच्छदीपादेव प्रादुर्भवति, स च गच्छदीपस्तथैव ज्ञान-दर्शन- चारित्रैः स्वयं प्रदीप्यते । यद्वा यथा शिष्य एव शिक्षमाणः सन् क्रमेणाचार्यो भवति 'नान्यतः ' नान्येन प्रकारेण एवं स्थविरकल्पिक एव तपःप्रभृतिभिर्भावनाभिरात्मानं भावयन् क्रमेण जिनकल्पिको भवति नान्यथा । अतो द्वावपि महर्द्धिकी ॥ अस्यैवार्थस्य समर्थनायापरं ध्ष्टान्तत्रयं दर्शयितुं नियुक्तिगाथामाह [भा. २११३] दिट्ठतो गुहासीहे, दोत्रिय महिला पया य अपया य । गावीण दोन वग्गा, सावेक्खो चेव निरवेक्खो || वृष्टान्तोऽत्र गुहासिहविषयः प्रथमः । द्वितीयो द्वे महिले - एका 'प्रजा' अपत्यवती द्वितीया 'अप्रजा' अपत्यविकला । तृतीय गवां द्वौ वर्गों - एकः सापेक्षः, अपरो निरपेक्ष इति । तत्र गुहासिंहष्टान्तं भावयति [भा. २११४] सीहं पालेइ गुहा, अविहाडं तेण सा महिड्डीया । तस्स पुन जोव्वणम्मिं, पओअणं किं गिरिगुहाए । वृ- "अविहाडं'' ति देशीभाषया बालकं सिंहं गुहा 'पालयति' वनमहिष- व्याघ्रादिभ्यो रक्षति, तन्निर्गतस्य तस्य तेभ्यः प्रत्यपायसम्भवात्; तेन कारणेन गुहा महर्द्धिका । यदा तु सिंहो यौवनं प्राप्तो भवति तदा किं तस्य प्रयोजनं गिरिगुहया ? न किञ्चिदित्यर्थः, स्वयमेव वनमहिपाद्युपद्रवादात्मानं पालयितुं प्रत्यलीभूतत्वात्, इत्थं सिंहो महर्द्धिकः ॥ अथार्थोपनयमाहदव्वावइमाईसुं, कुसीलसंसग्गि- अन्नउत्थीहिं । रक्खड़ गणीपुरोगो, गच्छो अविकोवियं धम्मे ॥ [भा. २११५] वृ- गणी - आचार्य स पुरोगः पुरस्सरो नायको यसय स तथाविधो गच्छो गुहास्थानीयः सिंहशावकस्तानीयं साधुं 'धर्मे' श्रुत चारित्रात्मके 'अविकोविदम्' अद्याप्यप्रबुद्धं द्रव्यापदि आदिशब्दात् क्षेत्र-काल-भावापत्सु तथा कुशीलाः- पार्श्वस्थादयस्तैरन्यतीर्थिकैर्वा सार्द्धयः संसर्गस्तत्र च 'रक्षति' विश्रोतसिका - प्रमाद - मिथ्यात्वाद्युपद्रवात् पालयति अतो गच्छो महर्द्धिकः । यदा त्वसौ द्विविधेऽपि धर्मे व्युत्पन्नमति कृतपरिकर्मा जिनकल्पं प्रतिपन्नस्तदा स्वयमेवात्मानं द्रव्यापदादिष्वपि विश्रोतसिकादिविरहितः सम्यक् परिपालयति अतो जिकल्पिको महर्द्धिकः ॥ अथ महेलाद्वयष्टान्तमाह [भा.२११६] आणा-इस्सरियसुहं, एगा अनुभवइ जइ वि बहुतत्ती । देहस्स य संठप्पं, मोहसुहं चेव कालम्मि ।। वृ-द्वयोर्महलयोर्मध्ये 'एका' सप्रसवा यद्यपि 'बहुतप्तिः' अपत्यस्नपनादि बहुव्यापार व्यापृता तथापि सा गृहस्वामिनीत्वादाज्ञैश्वर्य सुखमनुभवन्ति 'काले च' प्रस्तावे देहस्य 'संस्थाप्य' संस्थापना भोग सुखमपि च प्राप्नोति । [भा. २११७] Jain Education International परवावारविमुक्कगा, सरीरसक्कारतप्परा निच्चं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 516