Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ पदं-१५, उद्देशकः-, द्वार नमो नमो निम्मल दंसणस्स पञ्चम गणधर श्री सुधर्मास्वामिने नमः १५ प्रज्ञापनाउपाङ्गसूत्रम्-२ (सटीक) - चतुर्थम् उपागम्-२ (श्यामाचार्य संकलितं मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः) [पदं-१५- "इन्द्रियं" वृतदेवं व्याख्यातं चतुर्दशं, सम्प्रति पञ्चदशमारभ्यते-इहानन्तरपदेप्रधानबन्धहेतुत्वात् विशेषतः कषायपरिणाम उक्तः, तदनन्तरमिन्द्रियवतामेवलेश्यादिसद्भाव इति विशेषत इन्द्रियपरिणामनिरूपणार्थमिदमारभ्यते, अत्र च द्वावुद्देशकौ, तत्र च प्रथमोद्देशके येऽर्थाधिकारास्तसंग्राहकमिदं गाथाद्वयंमू. (१९) संठाण बाहलं पोहत्तं कतिपदेस ओगाढे । अपाबहु पुट्ट पविट्ट विसय अनगार आहारे ।। पृ. 'संठाणं बाहल्लं' इत्यादि, प्रथममिन्द्रियाणां संस्थानं, संस्थानं नाम आकारविशेषः, ततो बाहल्यं वक्तव्यं, बाहल्यं नाम बहलता पिण्डत्वमिति भावः, तदनन्तरं पृथुत्वं वक्तव्यं, पृथुत्वं-विस्तारः, तदनन्तरं 'कतिपदेस'त्तिकतिप्रदेशमिन्द्रियमिति वक्तव्यं, ततओगाढमितिकतिप्रदेशावगाढमिन्द्रियमिति वाच्यं, तदनन्तरमवगाहनाविषयंकर्कशादिगुणविषयंचाल्पबहुत्वं, ततः पुढ'त्तिस्पृष्टग्रहणमुपलक्षणंतेनस्पृथास्पृथविषयं सूत्रं वक्तव्यं तदनन्तरं 'पविट्ठत्तिप्रविष्टाप्रविष्टविषयचिन्ताविषयंततो विषयपरिमाणंततोऽनगाराविषयंसूत्रंतदनन्तरमाहारविषयूंततो लोकविषयूं। मू. (०२०) अद्दाय असी य मणी दुद्ध पाणे तेल्ल फाणिय वसा य । कंबल थूणा थिग्गल दीवोदहि लोगऽलोगे य॥ वृ. तत अदाय'त्ति आदर्शविषयंतदनन्तरमसिविषयंततोमणिविषयंततो दुग्धोपलक्षितं ततः पानकविषयं ततस्तैलविषयं ततः फाणितविषयं तदनन्तरं वसाविषयं ततः कम्बलविषयं ततःस्थूणाविषयंतदनन्तरं 'थिग्गल त्तिआकाशथिग्गलविषयंततोद्वीपोदधिविषयंततोलोकविषयं तदनननतरमलोकविषयं इति। तत्र संस्थानादिकमिन्द्रियाणां वक्तव्यमिति प्रथमत इन्द्रियविषयसूत्रमाह -पदं-१५ - उद्देशकः-१:मू. (४२१) कति णं भंते ! इंदिया पं०?, गो० ! पंच इंदिया पं०, तं०-सोतिदिए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 342