Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/१/-/४२२ पएसट्टयाए संखिजगुणे जिभिदिए पएसट्टयाए असंखजगुणे फासिंदिए पएसट्टयाए संखेज्जगुणे ओगाहणपदेसट्टयाए सव्वत्थोवेचविखदिएओगाहणट्ठयाएसोतिदिएओगाहणट्टयाए असंखेज्जगुणे घाणिदिए ओगाहणट्ठयाए संखिजगुणे जिबिदिए ओगाहणट्टयाए असंखेजगुणे फासिदिए ओगाहणट्टयाए संखिजगुणे फासिंदियस्स ओगाहणट्ठयाहिंतो चक्खिदिए पएसट्टयाए अनंतगुणे सोतिंदिए पएसट्टयाए संखेजगुणे घाणिदिए पएसट्टयाए संखिजगुणे जिभिदिए पएसट्टयाए असंखेजगुणे फासिंदिए पदेसट्टयाते संखेजगुणे, सोतिंदियस्सणंभंते! केवइया कक्खडगुरुयगुणापं०?, गो०! अनंता कक्खडगुरुयगुणा पं०, एवं जाव फासिंदियस्स, सोतिंदियस्स णं भंते ! केवइया मउयलहुयगुणा पं०?, गो०!, अनंतामउयलहुयगुणा पं०, एवंजावफासिंदियस्साएतेसिणंभंते! सोइंदियचक्खिदियघाणिंदियाजिमिंदियफासिंदियाणं कक्खडगुरुयगुणाणं मउयलहुयगुणाण य कयरेशहितो अप्पा वा ४?, गो० सव्वत्थोवा चक्खिदियस्स कक्खडगरुयगुणा सोतिदियस्स कक्खडगरुयगुणा अनंतगुणा घाणिदियस्सकक्खडगरुयगुणा अणंतगुणाजिभिदियस्स कक्खडगरुयगुणाअनंतगुणा फासिंदि- यस्स कक्खडगरुयगुणा अनंतगुणा, मउयलहुयगुणाणं सव्वत्थोवा फासिंदियस्स मउयलहुयगुणाजिमिंदियस्समउयलहुयगुणा अनंतगुणाघाणिदियस्स मउयलहुयगुणाअनतगुणा सोतिदियस्स मउयलहुयगुणा अनंतगुणा चक्खिदियस्स मउयलहुयगुणा अनंतगुणा, कक्खडगरुयगुणाणंमउयलहुयगुणाणयसब्वत्थोवाचविखदियस्सकक्खडगुरुयगुणासोतिदियस्स कक्खडगरुयगुणा अनंतगुणा घाणिंदियस्स कक्खडगरुयगुणा अणंतगुणा जिभिदियस्स कक्खडगुरुयगुणा अनंतगुणा फासिंदियस्स कक्खडगरुयगुणा अनंतगुणा फासिंदियस्स कक्खड्गुरुयगुणेहिंतो तस्स चेव मउयलहुयगुणा अनंतगुणा जिभिदियस्स मउयलहुयगुणा अनंतगुणा घाणिंदियस्स मउयलहुयगुणा अनंतगुणा सोतिंदियस्स मउयलहुयगुणा अनंतगुणा चक्खिदियस्स मउयलहुयगुणा अनतगुणा वृ. 'सोइंदिए णं भंते !' इत्यादि निगदसिद्धं, अल्पबहुत्वद्वारमाह-“एएसि णं भंते !' इत्यादि, सर्वस्तोकं चक्षुरिन्द्रियमवगाहनार्थतया, किमुक्तं भवति ?-सर्वस्तोकप्रदेशावगाढंचक्षुरिन्द्रियं, ततः श्रोत्रेन्द्रियमवगाहनार्थतया संख्येयगुणमतिप्रभूतेषु प्रदेशेषुतस्यावगाहनाभावात्, ततोऽपिघ्राणेन्द्रियमवगाहनारअथतया सङ्ख्येयगुणामतिप्रभूतेषु प्रदेशेषु तस्यावगाहनोपपत्तेः, ततोऽपि जिह्लह्वेन्द्रियमवगाहनार्थतया असङ्खयेयगुणां, तस्याङ्गुलपृथकत्वपरिमाणविस्तारात्मकत्वात्, यस्तु दृश्यतेपुस्तकेषुपाठः सङ्ख्येयगुणंइति सोऽपपाठो, युक्तत्यनुपपन्नत्वात्, तथाहि चक्षुरादीनि त्रीण्यपीन्द्रियाणि प्रत्येकमङ्गुलासङ्खयेयभागविस्तारात्मकानि, जिह्वेन्द्रियं अङ्गुलपृथकत्वविस्तारमतोऽसङ्खयेयगुणमेवतदुपपद्यतेनतुसङ्खयेयगुणमिति, ततः स्पर्शनेन्द्रियं सङ्खयेयगुणं, तथाहि-अङ्गुलपृथकत्वप्रमाणविस्तारं जिह्वेन्द्रियं, पृथकत्वं द्विप्रभृत्यानवभ्यः स्पर्शनेन्द्रियं तु शरीरप्रमाणमिति सुमहदपि तदुपपद्यते सङ्खयेयगुणमिति, यस्तु बहुषु पुस्तकेषु ४श्यते पाठोऽसङ्खयेयगुणमिति सोऽपपाठो, युक्तिविकलत्वात्, तथाहि आत्माङ्गुलपृथकत्वपरिमाणंजिह्वेन्द्रियंशरीरपरिमाणंतुस्पर्शनेन्द्रियं शरीरंतूत्कर्षतोऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 342