Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१४
प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/१//४२५
आउस्सेहपमाणंगुला एक्केणवि न जुत्तं ।।"
सत्यमेतत्, केवलमिदं सूत्रं प्रकाश्यविषय द्रष्टव्यं न तु प्रकाशकविषयं ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्दोषः, कथमेवंविधोऽर्थोऽवसीयते इति चेत् ?, उच्यते पूर्वसूरिकृतव्याख्यानात्, सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियो, न यथाऽक्षरमात्रसन्निवेशं, पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य कवचित्सङ्क्षिप्तस्याप्यर्थस्य महता विस्तरेण कवचिद्विस्तरवतोप्यतिसङ्घपेणाभिधाने अर्वाक्तनैः स्वमतियथावस्थितार्थतया ज्ञातुमशक्यत्वादत एवोक्तमिदमन्यत्र119 || "जं जह भणियं सुत्ते तहेव जइ तं वियालणा नत्थि । किं कालियानुओगो दिट्ठो दिट्टिप्पहाणेहिं ? ||"
119 11
तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः, आह च भाष्यकृत"सुत्ताभिप्पाओऽयं पयसणिज्जे तयं नउ पयासे । वक्खाणाउ विसेसो नहि संदेहादलक्खणया ||" इति
तथा घ्राणेन्द्रियजिह्वेन्द्रियस्पर्शनेन्द्रियाणि गन्धादीनुत्कर्षतो नवयोजनेभ्य आगतान् अच्छिन्नान्-द्रव्यान्तरैरप्रतिहतशक्तिकान् परिच्छिन्दन्ति न परत आगतान्, परत आगतानां मन्दपरिणा भत्वभावात्, घ्राणेन्द्रियादीनां च तथारूपाणामपि दूरागतानां गन्धादिरूपाणामपृितेषां परिच्छेदं कर्त्तुमशक्यत्वात्, आह च भाष्यकृत
॥१॥
"बारसहिंतो सोत्तं सेसाणं नवहि जोयणेहिंतो । गिण्हंति पत्तमत्थं एत्तो परतो न गिण्हंति ॥
दव्वाण मंदपरिणामियाए परतो न इंदयबलंपि" इति -इन्द्रियविषयाधिकारे इदमपि सूत्रम्-
मू. (४२६) अनगारस्स णं भंते! भावियप्पणो मारणंतियसमुग्धाएणं समोहयस्स जे चरमा निज्जरापोग्गला सुहुमा णं ते पोग्गला पन्नत्ता समणाउसो ! सव्वं लोगंपि य णं ते ओगाहित्ता णं चिट्ठति ?, हंता ! गो० ! अनगारस्स भावियप्पणी मारणां तियसमुग्धाएणं समोहयस्स जे चरमा निजरापोग्गला सुहुमा णं ते पोग्गला पन्नत्ता समणाउसो ! सव्वं लोगंपि य णं ओगाहित्ता णं चिट्ठति ।
छउमत्थे णं भंते ! मणूसे तेसिं निज्जरापोग्गलाणं किं आणत्तं वा नाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति ?, ग०! नो इणट्टे समट्टे, से केणट्टेणं भंते! एवं वुच्चइ- - छउमत्थे णं मणूसे तेसिं निज्जरापोग्गलाणं णो किंचि आणत्तं वा णाणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तंवा लहुयत्तं वा जाणइ पांसइ ?, देवेविय णं अत्येगतिए जेणं तेसिं निज्जरापोग्गलाणं नो किंचि आणत्तं वा ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति, से तेणट्टेणं गो० ! एवं वुच्चति - छउमत्थे णं मणूसे तेसिं निज्जरापोग्गलाणं नो किंचि आणत्तं वा जाव जाणति पासति, एवं सुहुमाणं ते पोग्गला पन्नत्ता समणाउसो !, सव्क्लोगंपि य णं ते ओगाहित्ताणं चिट्ठति । नेरइया णं भंते ! निजरापोग्गले किं जाणंति पासंति आहारेति उदाहु न याणंति न पासंति आहारेति ?, गो० ! नेरइया निज्जरापोग्गले न जाणंति न पासंति आहारेति, एवं जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/0c1ca4af9c12c7a639d3663786918313f03a436d2a28d701376e2cf9a5730be1.jpg)
Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 342