Book Title: Agam Suttani Satikam Part 11 Pragnapana
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
पदं-१५, उद्देशकः-१, द्वारलक्षयोजनप्रमाणं ततः कथमसङ्घयेयगुणमुपपद्यते इति ?, जनेनैव च क्रमेण प्रदेशार्थतयाऽपि सूत्रं भावनीयं, उक्तप्रकारेणैव चोभयसूत्रमपि, यानि कर्कशगुरुगुणादिसूत्राणि तानि पाठसिद्धानि, नवरमल्बहुत्वसूत्रे चक्षुःश्रोत्रघ्राणजिह्वास्पर्शनेन्द्रियाणां यथोत्तरंकर्कशगुरुगुणाअमीषामेव पश्चानुपूव्यायथापूर्वंमृदुलघुगुणाअनन्तगुणास्तथैवो (वयथो)त्तरंकर्कशतयायथापूर्वंचातिकोमलतयोपलभ्यमानत्वात्, युगपदुभयाल्पबहुत्वसूत्रे फासिंदियकक्खडगुरुयगुणेहितो तस्स चेव मउयलहुयगुणाअनंतगुणा' इति, शरीरेहि कतिपयाएवप्रदेशाउपरिवर्तिनःशीतातपादिसम्पर्कतः कर्कशावर्तन्ते अन्येतुबहवस्तदन्तर्गता अपि मृदव इति घटन्ते स्पर्शनेन्द्रियस्य कर्कशगुरुगुणेभ्यो मृदुलघुगुणा अनन्तगुणा इति।
अमून्येव संस्थानादीन्यल्पबहुत्वपर्यन्तानि द्वाराणि नैरयिकेषुचिन्तयति
मू. (४२३) नेरइयाणं भंते ! कइ इंदिया पं०?, गो० ! पंच, तं०-सोतिदिए जाव फासिदिए, नेरइयाणं भंते ! सोतिदिए किंसंठिए पं०?, गो० ! कलंबुयासंठाणसंठिते पं०?, एवंजहाओहियाणंवत्तव्वया भणितातहेव नेरइयाणंपिजावअप्पाबहुयाणि दोन्नि, नवरं नेरइयाणं भंते ! फासिदिए किंसठिए पं०?, गो० ! दुविधे पं०, तं०-भवधारणिज्जे य उत्तरवेउविते य, तत्थ णंजे से भवधारणिजे से णं हुंडसंठाणसंठिते पं०, तत्थणंजे से उत्तरवेइउब्बिते सेवि तहेव, सेसंतंचेव॥
असुरकुमाराणं भंते! कइइंदिया पं०?, गो०! पंच, जहाओहियाणिजाव अप्पाबहुगाणि दोन्निवि, नवरं फासिंदिए दुविधे पन्नत्ते, तं०-भवधारणिज्जे य उत्तरवेउव्बिते य, तत्थ णंजे से भवधारणिज्जे सेणंसमचउरसंसंठाणसंठितेपं०, तत्थणंजेसे उत्तरवेउब्बितेसेणंनानासंठाणसंठिते, सेसंतं चेव एवं जाव थणियकुमाराणं॥
पुढविकाइयाणं भंते ! कति इंदिया पं०?, गो० ! एगे फासिंदिए पं०, पुढविकाइयाणं भंतो! फासिंदिते किसंठाणसंठिते पं०?, गो०! मसूरचंदसंठाणसंठिते पण्णत्ते, पुढविकाइयाणं भंते ! फासिंदिते केवइयं बाहल्लेणं पं०?, गो० ! अंगुलस्स असंखेजइभागं बाहल्लेणं पं०, पुढविकाइयाणं भंते ! फासिदिए केवतितं पोहत्तेणं पं०?, गो० ! सरीरप्पमाणमेत्ते पोहत्तेणं, पुढविकाइयाणं भंते! फासिंदिएकतिपदेसिते पं०?, गो०! अनंतपदेसिते पं०, पुढविकाइयाणं भंते ! फासिदिते कतिपदेसोगाढे पं०?, गो०! असंखेज्जपएसोगाढे पं०।
एतेसि णं भंते ! पुढविकाइयाणं फासिंदियस्स ओगाहणट्टयाए पएसट्टयाए ओगाहणपएसट्टाए कयरेशहितो अप्पा वा ४?, गो० ! सव्वत्थोवे पुढविकाइयाणं फासिंदिए ओगाहणट्ठयाते ते चेव पदेसट्ठयाते अनंतगुणे, पुढविकाइयाणं भंते ! फासिंदियस्सं केवइया कक्खडगरुयगुणापं०?, गो०! अनंता, एवंमउयलहुयगुणावि, एतेसिणंभंते! पुढविकाइयाणं फासिंदियस्स कक्खडगरुयगुणाणं मउयलहुयगुणाण यकयरेशहितो अ०४?, गो०! सव्वत्थोवा पुढविकाइयाणं फासिंदियस्स कक्खडगरुयगुणा तस्स चेव मउयलहुयगुणा अनंतगुणा।
एवंआउकाइयाणविजाव वणप्फइकाइयाणं, नवरं संठाणे इमो विसेसो दट्ठव्वो-आउकाइयाणंथिबुगबिंदुसंठाणसंठिते पं०, तेउकाइयाणं सूइकलावसंठाणसंठिते पं०, वाउकाइयाणं पडागासंठाणसंठिते पं०, वणप्फइकाइयाणं नानासेठामसंठिते पं०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/eb0ce3a6947fe41fadfb067379a148e485636aed655da910e1caa00950f2ca18.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 342