Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 3
________________ नन्दी-चूलिकासूत्रं चूलिकासूत्रस्य विषयानुक्रमः - - अनुयोगद्वार-चूलिकासूत्रं पृष्ठाङ्क: मूलाङ्कः विषयः ३/१-३५० अनुयोगद्वारसूत्रं -ज्ञान विषयक वर्णनम् -आवश्यक -- तस्यअध्ययन निक्षेप, भेदः इत्यादि -श्रुत-तस्य निक्षेप भेद नन्दी-चूलिकासूत्रं मूलाङ्कः| विषयः १-१६३ नन्दी-सूत्रं -वीरस्तुति |-सङ्घस्तुति -जिनवंदना, गणधर वन्दना -जिनशासन स्तुति -स्थविरावली |- श्रोता, पर्पदा -ज्ञानस्य भेदाः |-अवधिज्ञान-वर्णनम् -मन:पर्यवज्ञान-वर्णनम् -केवलज्ञान-वर्णनम् -मति श्रुतज्ञान-वर्णनम् |-अङ्गप्रविष्ठसूत्र वर्णनम् इत्यादि |-द्रव्य स्कन्धः -उपक्रम: तस्य निक्षेपादि |-आनुपूर्वी -अनुगमं -नयप्ररूपणा -प्रमाण प्ररुपणा -समय आदिव्याख्या -वक्तव्यता -निक्षेपव्याख्या -सप्तनय स्वरुप १-४ अनुज्ञानन्दी-परिशिष्टं-१ १ योगनन्दी - परिशिष्टं २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 265