Book Title: Agam Sutra Satik 44 Nandisootra ChulikaSutra 1
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

Previous | Next

Page 6
________________ नमो नमो निम्मल सणस्स पंचमगणधर श्रीसुधर्मा स्वामिने नमः ४४ । नन्दीसूत्रम् सटीकं [चूलिका सूत्रं-१] [ देववाचक गणि विरचितं मूलं+मलयगिरि आचार्य विरचिता वृत्तिः] जयतिः भुवनैकभानुः सर्वत्रविहतकेवलालोकः। नित्योदितः स्थिरस्तापवर्जितो वर्धमानजिनः ।।१।। जयति जगदेकमङ्गलमपहनिःशेपदुरितघनतिमिरम्। रविबिम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः वृ.इह सर्वेणैव संसारमध्यमध्यासीने जन्तुना नारकतिर्यग्नरामरगतिनिबन्धनाविविधशारीरमानसानेकदुःखोपनिपातपीडितेन पीडानिर्वेदतः संसारपरिजिहीर्षया जन्मजरामरणरोगशोकाद्यशेषोपद्रवासंस्पृश्यपरमानन्दरूपानिः श्रेयसपदमधीरोदुकामेन तदवाप्तये स्वपरसममानसीभूय स्वपरोपकाराय यतितव्यम्, तत्रापि महत्यामाशयविशुद्धौ परोपकृतिः कर्तुं शक्यते इत्याशयविशुद्धिप्रकर्षसम्पादनाय विशेषतः परोपकारे यत्न आस्थेयः, परोपकाश्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो विविधानपानकाञ्चनादिप्रदानजनितः, सच नैकान्तिकः, कदाचित्ततो विसूचिकादिदोपसम्भवतः उपकारसम्भवात्, नाप्यात्यन्तिकः, कियत्कालमात्रभावित्वात्, भावतोजिनप्रणीतधर्मसम्पादनजनितः, स चैकान्तिकः, कदाचिदपि ततो दोषासम्भवात्, आत्यन्तिकश्च, परम्परया शाश्वतिकमोक्षसौख्यसम्पादकत्वात्, जिनप्रणीतोऽपि च धर्मो द्विधा-श्रुतधर्मश्चारित्रधर्मश्च, तत्र श्रुतधर्मः स्वाध्यायः, चारित्रधर्मः क्षान्त्यादिरूपो दशधा श्रमणधर्मः, उक्तं च - 'सुयधम्मो सज्झायो चरित्तधम्मो समणधम्मो' तत्र श्रुतधर्मसम्पत्समन्विता एव प्रायश्चारित्रधर्माभ्युगमयथावत्परिपालसमर्था भवन्तीति प्रथमतस्तत्प्रदानमेव न्याय्यं, तत्र परमार्हन्त्यमहिमोपशोभितभगवद्वर्द्धमानस्वामिनिवेदितमर्थमवधार्य गणभृत्सुधर्मस्वामिना तत्सन्तानवर्तिभिश्चान्यैरपि सूत्रप्रदानमकारि, न च सूत्रादविज्ञातार्थादभिलषितार्थावाप्तिरुपजायते ततः प्रारम्भणीय: प्रवचनानुयोगः, सच परमपदप्राप्तिहेतत्वाच्छेयोभूतः, श्रेयांसि वहुविघ्नाति भवन्ति, यत उक्तम् ___ "श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि। अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः॥" इति, ततोऽस्य प्रारम्भ एव सकलप्रत्युहोपशमनाय मङ्गलाधिकारे नन्दिर्वक्तव्यः । अथ नन्दिरिति कः शब्दार्थः?, उच्यते, 'टुनदु समृद्धा' वित्यस्य 'घातोरुदितो न मिति नमि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 265