Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 186
________________ मूल ८२० १८३ एमेव उग्गहमिवि मा संकुडणे तसविनासा॥ भा. २.७२] वृ. हस्तरथे पतगृहेऽवनमतः शिरसः प्रपतेयः प्राणिनः कदाचिदत- शिरः प्रथममेव प्रमार्जयेत. एवमेव पतदगृह प्रमार्जनं कृत्वा प्रदर्शयभक्तादि. किं कारण ?-'मा संकुडणे तसविणासो'त्ति मा भूत्सङ्कोचने सति पटलानां त्रसादिविनाशो भविष्यत्यतः प्रमृज्य पतदभहं भक्तं पदर्शयतीति।। मू. (८२१) काउंपडिग्गहं कग्यलंभिहं च ओणमित्ताणं। भत्तं वा पानं वा पडिसिज्जा गुरुसगासे ॥ [भा. २७३] वृ. कृत्वा पतद्ग्रलं करतले अर्धं च शरीरस्यावनम्य पुनर्भक्तं वा पानं वा प्रदर्शयत गुरुसगासे इति ॥ म. (८२२) ताहे य दुलारोइय भत्तपान एसणमनेसणाए उ।। अट्टस्यासे अहवा अनुग्गहीदाउ झाएना ।। [भा. २७४] वृ. ततः कदाचिद्रालोचित भक्त पानं भवति. 'नट्ट वलं चलं' इत्येवमादिना प्रकारेण, तथैषणादोषः कदाचित मूक्ष्मःकृतो भवति, अनेषणादोषी वा कश्चिदजानता. ननश्चैतषां विशुन्द्रयर्थमष्टोच्छवास-नमस्कार ध्यायेत. अथवा अनुग्रहादी'-ति अथवाउनुग्रहादिध्यायेत. "जड़ मे अनुग्गह कुज्जा साहू हृज्नामि तारिओ" इत्येवमादि गाथाद्धयं कायोत्सर्गस्थो विशुद्धथं ध्यायत, उत्सायं च कायोत्सर्ग ततः स्वाध्यायं प्रस्थापयेत् । एतदेवाहमू. (८२३) विनएण पट्टवित्ता सज्झायं कुणइ तो महुत्तागं। पुवभणिया य दोसा परिस्समाई जढा एवं ॥ वृ. विनयेन प्रस्थाप्य स्वाध्यायं योगविधाविव तत-स्वाध्यायं मुहर्तमानं करोति, जधन्यतो गाथात्रयं पठति. उत्कृष्टतश्चतुर्दशापि सूक्ष्माणप्राणलब्धिसंपन्नोऽन्तर्मुहर्तेन परावर्त्तयति, एवं कुर्वता पूर्वभणिता दोषा 'धातुक्षोभे भरणं' मित्येवमादयः तथा परिश्रमादयश्च दोषा 'जढाः'त्यक्ता भवन्तीति ।। म. (८२४) दविहो य होइ साह मंडलिउवजीवओ य इयरोय। ___मंडलिमवजीवंता अच्छइ जा पिंडिया सव्वे ॥ व. स च साधुदिप्रकारो-मण्डल्यपजवीकः इतरश्च-अमण्डल्युपजीवक-, तत्र यो मण्डल्युपजीवकः साधुः सोऽटित्वा भिक्षां तावत्प्रतिपालयति यावत् 'पिण्डिताः' एकीभूता- सर्वेऽपि साधवो भवन्ति, पुनश्च सतैः सह भङक्ते। म. (८२५) इयरोवि गुरुसगासं गंतूण भणइ संदिसह भंते। पाहणगस्ववगअतरंतबालवुवाणयहाण ॥ द. इतरोऽपि' अमण्डल्युपर्जीवकः तत्र यो मण्डल्युपर्जावकः स साधुगुरुमगासं गत्वा तमेव गुरु भणति-यथा हे आचार्याः । संदिशत-ददत यूयमिदं भोजनं प्राधूर्णकक्षपकअतरन्तबालवृद्धशिक्षकभ्यः • साधुभ्य इति । पुनश्च भू. (८२६) दिन्न गुरहिं तसिं सेसं भुजेज्ज गुरुअणुन्नायं । गुरुणा संदिट्टी वा दारं सेसं तओ भंजे॥ वृ. एवमुक्तन सता गुरुणा दत्त गति तेभ्यः प्राधूर्णकादिभ्यो यच्छेषं तद् मुनीत गुरुणाऽनुज्ञाते सति. यदिवा गुरुणा सन्दिष्टः' उक्तःयदुतत्वमेवप्राधूर्णकादिभ्यः प्रयच्छ.एवमसौ साधर्मणितःसनदत्त्वाप्राधूर्णकादिभ्यस्ततःशषं यद् भक्तं तदभुङ्क। एवं न केवत्नमसौप्राधूर्णकादिभ्या ददाति अन्यानपिसाधून्त्रियति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256