Book Title: Agam Sutra Satik 41A Oghniryukti MoolSutra 2a
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 218
________________ २१५ मृलं.१०१० म. (१०१०) पा चेव दवालस मत्तग अरगचोलपट्टी य। एसा चउद्दसविहो उवही पुण थेरकप्पम्मि॥ वृ. पात्रकंपात्रकबन्धस्तथा पात्रकस्थापनं पात्रकसरिका' पात्रकमुखस्त्रिकातथा पडलानि रजस्त्राणं गोच्छकः अयं पात्रनियोगः' पात्रपरिकर इत्यर्थः । त्रयः 'प्रच्छदकाः' कल्या इत्यर्थः, तथा रजोहरएं मुखवस्त्रिका चति, ए। द्वादशविध पधिर्जिनकल्पिकानां भवति । इदानी स्थविरीपधिं गणणाप्रमणतः प्रतिपादयगह-गत एव द्वादश निजकल्पिकसत्काः पात्रकाद्या मुखवस्त्रिकापर्यन्ता उपध्यवयवा भवन्ति स्थविराणां स्थविरकल्पे अनिरिकस्तु मात्रकथोलपट्टकश्च भवति. एष चतुर्दशविध उपधिः स्थविरकल्पे भवति । इदानीं असग्रह्यगाथया सर्वमेतदपसग्रहन्नाहम. (१०११) जिनां बारसवाई.थेरा चउद्दसरूविणा। अनाणं पन्नासं तु. अओ उर्जा उजग्गहो । वृ.जिनाना-जिनकल्पिकाना द्वादशल्पाणि' उक्त लक्षणानि भवन्ति स्थविराणां चतुर्दश रूपाणि' क्तलक्षणानि भवन्ति. 'आर्याणां' भिक्षर्णानां पञ्चविंशत्यवयवः ओघतः स च वक्ष्यमाणलक्षणः, 'अत ऊद्रर्व' उक्त प्रमाणात सर्वेषामेवय उपधिर्भवति स उपग्रहोवेदितव्यः । इदानींस जिनकल्पिकोषधि स्थविरकल्पिकोपधिश्च सर्व एव त्रिविधो भवति. तस्योपधेर्मध्ये कानिचिदत्तमान्यङ्गानि कानिचिज्जधन्यानि कानिचिन्मध्यमानि, तत्र जिनकल्पिकानां तावत्प्रतिपादयन्नाहमू. (१०१२) तिन्नेव पच्छागा पडिग्गहो चेव होइ उक्कोसो। गुच्छगपत्तगटवणं मुहनंतगकेसरि जहन्नो॥ १. तत्रे य प्रच्छादकाः कल्पा इत्यर्थः पतद्ग्रहश्चेत्येष । जिनकल्पिकावधेमध्ये उत्कृष्ट उपधिः प्रधानचतुर्विधोऽपि. अत्रामूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रकस्थापनं मुखानन्तकं-मुखवस्त्रिका पात्रकरिका-पात्रमुखवस्त्रिका चेति, एष जिनकल्पावधेमध्ये जघन्यः-अप्रधानश्चतुर्विध उपधिरिति, पानकायन्धः पटलानिरजस्त्राणंरजोहरणमित्येप चतुर्विधोऽप्युपधिर्जिनकल्पिकावर्धेमध्ये मध्य उपधिः-न प्रधाना नाप्यप्रधान इति । उक्तो जिनकल्पिकानामुत्कृष्टजधन्यमध्यम उपधिरिति । इदानीं स्थविरकल्पिकाना प्रतिपादयति, तत्रापि प्रथमं मध्यमोपधिप्रतिपादनायाहम. (१०१३) पडलाड रयत्ताणं पत्ताबंधो य चोलपट्टी य । रयहरण मत्तआऽवि य थेराणं छब्विही म झो॥ वृ.पटलानिरजस्त्राणं पात्रकबन्धन चालपट्टकश्च रजोहरणं मात्रकं चत्यष स्थविरावधिमध्ये षडविधी मध्यमापधिः नात्कृष्टो नापि जधन्य इति । पात्रकं प्रच्छादककल्पनयं. एष चतुर्विधोऽप्युत्कृष्ट:-प्रधानः स्थविरकल्पिकावधिमध्ये, पात्रस्थापनकं पात्रकेसरिका गोच्छको मुखवरिकत्येष जघन्योपधिः स्थविरकल्पिकावधिमध्ये चतुर्विधोऽपि । इदानीं आर्यिकाणामाधापधिंगणणाप्रमाणतः प्रतिपादयतिमू. (१०१४) पत्तं पत्ताबंधो पायठ्ठवणं च पायकसरिया। पइलाई ग्यत्ताणं च गोच्छओ पायनिन्जोआ। म. (१०१५) तिन्नेव पच्छागा ग्यहरणं चेव होइ मुहपत्ती । तत्तो य मत्तगो खलु चउदसमो कमढगो चैव ।। म. (१०१६) उम्गहनंतगपट्टी अन्दारूग चलणिया य बोद्धव्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256